Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभेदन

विभेदन /vibhedana/
1. раскалывающий
2. n.
1) раскол
2) разлом

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhedanaḥvibhedanauvibhedanāḥ
Gen.vibhedanasyavibhedanayoḥvibhedanānām
Dat.vibhedanāyavibhedanābhyāmvibhedanebhyaḥ
Instr.vibhedanenavibhedanābhyāmvibhedanaiḥ
Acc.vibhedanamvibhedanauvibhedanān
Abl.vibhedanātvibhedanābhyāmvibhedanebhyaḥ
Loc.vibhedanevibhedanayoḥvibhedaneṣu
Voc.vibhedanavibhedanauvibhedanāḥ


f.sg.du.pl.
Nom.vibhedanāvibhedanevibhedanāḥ
Gen.vibhedanāyāḥvibhedanayoḥvibhedanānām
Dat.vibhedanāyaivibhedanābhyāmvibhedanābhyaḥ
Instr.vibhedanayāvibhedanābhyāmvibhedanābhiḥ
Acc.vibhedanāmvibhedanevibhedanāḥ
Abl.vibhedanāyāḥvibhedanābhyāmvibhedanābhyaḥ
Loc.vibhedanāyāmvibhedanayoḥvibhedanāsu
Voc.vibhedanevibhedanevibhedanāḥ


n.sg.du.pl.
Nom.vibhedanamvibhedanevibhedanāni
Gen.vibhedanasyavibhedanayoḥvibhedanānām
Dat.vibhedanāyavibhedanābhyāmvibhedanebhyaḥ
Instr.vibhedanenavibhedanābhyāmvibhedanaiḥ
Acc.vibhedanamvibhedanevibhedanāni
Abl.vibhedanātvibhedanābhyāmvibhedanebhyaḥ
Loc.vibhedanevibhedanayoḥvibhedaneṣu
Voc.vibhedanavibhedanevibhedanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vibhedanamvibhedanevibhedanāni
Gen.vibhedanasyavibhedanayoḥvibhedanānām
Dat.vibhedanāyavibhedanābhyāmvibhedanebhyaḥ
Instr.vibhedanenavibhedanābhyāmvibhedanaiḥ
Acc.vibhedanamvibhedanevibhedanāni
Abl.vibhedanātvibhedanābhyāmvibhedanebhyaḥ
Loc.vibhedanevibhedanayoḥvibhedaneṣu
Voc.vibhedanavibhedanevibhedanāni



Monier-Williams Sanskrit-English Dictionary

---

  विभेदन [ vibhedana ] [ vi-bhedana ] m. f. n. splitting , cleaving , piercing Lit. VarBṛS.

   [ vibhedana ] n. the act of splitting Lit. Nir. Lit. MBh.

   setting at variance , disuniting Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,