Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षुभ्

क्षुभ् II /kṣubh/ f. толчок, удар

sg.du.pl.
Nom.kṣupkṣubhaukṣubhaḥ
Gen.kṣubhaḥkṣubhoḥkṣubhām
Dat.kṣubhekṣubbhyāmkṣubbhyaḥ
Instr.kṣubhākṣubbhyāmkṣubbhiḥ
Acc.kṣubhamkṣubhaukṣubhaḥ
Abl.kṣubhaḥkṣubbhyāmkṣubbhyaḥ
Loc.kṣubhikṣubhoḥkṣupsu
Voc.kṣupkṣubhaukṣubhaḥ



Monier-Williams Sanskrit-English Dictionary
---

 क्षुभ् [ kṣubh ] [ kṣúbh ]2 f. ( only instr. [ °bhā́ ] ) a shake , push Lit. RV. v , 41 , 13.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,