Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्मज्ज

निर्मज्ज /nirmajja/ нежирный, худой

Adj., m./n./f.

m.sg.du.pl.
Nom.nirmajjaḥnirmajjaunirmajjāḥ
Gen.nirmajjasyanirmajjayoḥnirmajjānām
Dat.nirmajjāyanirmajjābhyāmnirmajjebhyaḥ
Instr.nirmajjenanirmajjābhyāmnirmajjaiḥ
Acc.nirmajjamnirmajjaunirmajjān
Abl.nirmajjātnirmajjābhyāmnirmajjebhyaḥ
Loc.nirmajjenirmajjayoḥnirmajjeṣu
Voc.nirmajjanirmajjaunirmajjāḥ


f.sg.du.pl.
Nom.nirmajjānirmajjenirmajjāḥ
Gen.nirmajjāyāḥnirmajjayoḥnirmajjānām
Dat.nirmajjāyainirmajjābhyāmnirmajjābhyaḥ
Instr.nirmajjayānirmajjābhyāmnirmajjābhiḥ
Acc.nirmajjāmnirmajjenirmajjāḥ
Abl.nirmajjāyāḥnirmajjābhyāmnirmajjābhyaḥ
Loc.nirmajjāyāmnirmajjayoḥnirmajjāsu
Voc.nirmajjenirmajjenirmajjāḥ


n.sg.du.pl.
Nom.nirmajjamnirmajjenirmajjāni
Gen.nirmajjasyanirmajjayoḥnirmajjānām
Dat.nirmajjāyanirmajjābhyāmnirmajjebhyaḥ
Instr.nirmajjenanirmajjābhyāmnirmajjaiḥ
Acc.nirmajjamnirmajjenirmajjāni
Abl.nirmajjātnirmajjābhyāmnirmajjebhyaḥ
Loc.nirmajjenirmajjayoḥnirmajjeṣu
Voc.nirmajjanirmajjenirmajjāni





Monier-Williams Sanskrit-English Dictionary
---

  निर्मज्ज [ nirmajja ] [ nir-majja ] m. f. n. marrowless , fatless , meagre Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,