Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नद्ध

नद्ध /naddha/
1. pp. от नह् ;
2. n. завязка; верёвка

Adj., m./n./f.

m.sg.du.pl.
Nom.naddhaḥnaddhaunaddhāḥ
Gen.naddhasyanaddhayoḥnaddhānām
Dat.naddhāyanaddhābhyāmnaddhebhyaḥ
Instr.naddhenanaddhābhyāmnaddhaiḥ
Acc.naddhamnaddhaunaddhān
Abl.naddhātnaddhābhyāmnaddhebhyaḥ
Loc.naddhenaddhayoḥnaddheṣu
Voc.naddhanaddhaunaddhāḥ


f.sg.du.pl.
Nom.naddhānaddhenaddhāḥ
Gen.naddhāyāḥnaddhayoḥnaddhānām
Dat.naddhāyainaddhābhyāmnaddhābhyaḥ
Instr.naddhayānaddhābhyāmnaddhābhiḥ
Acc.naddhāmnaddhenaddhāḥ
Abl.naddhāyāḥnaddhābhyāmnaddhābhyaḥ
Loc.naddhāyāmnaddhayoḥnaddhāsu
Voc.naddhenaddhenaddhāḥ


n.sg.du.pl.
Nom.naddhamnaddhenaddhāni
Gen.naddhasyanaddhayoḥnaddhānām
Dat.naddhāyanaddhābhyāmnaddhebhyaḥ
Instr.naddhenanaddhābhyāmnaddhaiḥ
Acc.naddhamnaddhenaddhāni
Abl.naddhātnaddhābhyāmnaddhebhyaḥ
Loc.naddhenaddhayoḥnaddheṣu
Voc.naddhanaddhenaddhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.naddhamnaddhenaddhāni
Gen.naddhasyanaddhayoḥnaddhānām
Dat.naddhāyanaddhābhyāmnaddhebhyaḥ
Instr.naddhenanaddhābhyāmnaddhaiḥ
Acc.naddhamnaddhenaddhāni
Abl.naddhātnaddhābhyāmnaddhebhyaḥ
Loc.naddhenaddhayoḥnaddheṣu
Voc.naddhanaddhenaddhāni



Monier-Williams Sanskrit-English Dictionary
---

नद्ध [ naddha ] [ naddhá ] m. f. n. (√ [ nah ] ) bound , tied , bound on or round , put on , fastened to (comp.) Lit. AV.

joined , connected , covered , wound , inlaid , interwoven ( with instr. or ifc.) Lit. MBh. Lit. Kāv.

obstructed or impeded ( [ oṣṭhābhyām ] , by the lips , said of a faulty pronunciation) Lit. RPrāt.

[ naddha ] n. tie , band , fetter , knot , string , trace Lit. AV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,