Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐन्द्रिय

ऐन्द्रिय /aindriya/
1. воспринимаемый чувствами, чувственный
2. n. чувственное наслаждение

Adj., m./n./f.

m.sg.du.pl.
Nom.aindriyaḥaindriyauaindriyāḥ
Gen.aindriyasyaaindriyayoḥaindriyāṇām
Dat.aindriyāyaaindriyābhyāmaindriyebhyaḥ
Instr.aindriyeṇaaindriyābhyāmaindriyaiḥ
Acc.aindriyamaindriyauaindriyān
Abl.aindriyātaindriyābhyāmaindriyebhyaḥ
Loc.aindriyeaindriyayoḥaindriyeṣu
Voc.aindriyaaindriyauaindriyāḥ


f.sg.du.pl.
Nom.aindriyāaindriyeaindriyāḥ
Gen.aindriyāyāḥaindriyayoḥaindriyāṇām
Dat.aindriyāyaiaindriyābhyāmaindriyābhyaḥ
Instr.aindriyayāaindriyābhyāmaindriyābhiḥ
Acc.aindriyāmaindriyeaindriyāḥ
Abl.aindriyāyāḥaindriyābhyāmaindriyābhyaḥ
Loc.aindriyāyāmaindriyayoḥaindriyāsu
Voc.aindriyeaindriyeaindriyāḥ


n.sg.du.pl.
Nom.aindriyamaindriyeaindriyāṇi
Gen.aindriyasyaaindriyayoḥaindriyāṇām
Dat.aindriyāyaaindriyābhyāmaindriyebhyaḥ
Instr.aindriyeṇaaindriyābhyāmaindriyaiḥ
Acc.aindriyamaindriyeaindriyāṇi
Abl.aindriyātaindriyābhyāmaindriyebhyaḥ
Loc.aindriyeaindriyayoḥaindriyeṣu
Voc.aindriyaaindriyeaindriyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aindriyamaindriyeaindriyāṇi
Gen.aindriyasyaaindriyayoḥaindriyāṇām
Dat.aindriyāyaaindriyābhyāmaindriyebhyaḥ
Instr.aindriyeṇaaindriyābhyāmaindriyaiḥ
Acc.aindriyamaindriyeaindriyāṇi
Abl.aindriyātaindriyābhyāmaindriyebhyaḥ
Loc.aindriyeaindriyayoḥaindriyeṣu
Voc.aindriyaaindriyeaindriyāṇi



Monier-Williams Sanskrit-English Dictionary

ऐन्द्रिय [ aindriya ] [ aindriya m. f. n. ( fr. [ indriya ] ) , relating to the senses , sensual Lit. BhP. Comm. on Lit. Nyāyad.

[ aindriya n. sensual pleasure , world of senses Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,