Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रवर्तनीय

प्रवर्तनीय /pravartanīya/ pn. от प्रवर्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.pravartanīyaḥpravartanīyaupravartanīyāḥ
Gen.pravartanīyasyapravartanīyayoḥpravartanīyānām
Dat.pravartanīyāyapravartanīyābhyāmpravartanīyebhyaḥ
Instr.pravartanīyenapravartanīyābhyāmpravartanīyaiḥ
Acc.pravartanīyampravartanīyaupravartanīyān
Abl.pravartanīyātpravartanīyābhyāmpravartanīyebhyaḥ
Loc.pravartanīyepravartanīyayoḥpravartanīyeṣu
Voc.pravartanīyapravartanīyaupravartanīyāḥ


f.sg.du.pl.
Nom.pravartanīyāpravartanīyepravartanīyāḥ
Gen.pravartanīyāyāḥpravartanīyayoḥpravartanīyānām
Dat.pravartanīyāyaipravartanīyābhyāmpravartanīyābhyaḥ
Instr.pravartanīyayāpravartanīyābhyāmpravartanīyābhiḥ
Acc.pravartanīyāmpravartanīyepravartanīyāḥ
Abl.pravartanīyāyāḥpravartanīyābhyāmpravartanīyābhyaḥ
Loc.pravartanīyāyāmpravartanīyayoḥpravartanīyāsu
Voc.pravartanīyepravartanīyepravartanīyāḥ


n.sg.du.pl.
Nom.pravartanīyampravartanīyepravartanīyāni
Gen.pravartanīyasyapravartanīyayoḥpravartanīyānām
Dat.pravartanīyāyapravartanīyābhyāmpravartanīyebhyaḥ
Instr.pravartanīyenapravartanīyābhyāmpravartanīyaiḥ
Acc.pravartanīyampravartanīyepravartanīyāni
Abl.pravartanīyātpravartanīyābhyāmpravartanīyebhyaḥ
Loc.pravartanīyepravartanīyayoḥpravartanīyeṣu
Voc.pravartanīyapravartanīyepravartanīyāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रवर्तनीय [ pravartanīya ] [ pra-vartanīya ] m. f. n. to be set in motion or employed Lit. Kull.

   to be begun Lit. Yājñ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,