Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आभू

आभू II /ābhū/
1. настоящий, современный
2. m. помощник

Adj., m./n./f.

m.sg.du.pl.
Nom.ābhūḥābhvāābhvaḥ
Gen.ābhvaḥābhvoḥābhūnām
Dat.ābhveābhūbhyāmābhūbhyaḥ
Instr.ābhvāābhūbhyāmābhūbhiḥ
Acc.ābhvamābhvāābhvaḥ
Abl.ābhvaḥābhūbhyāmābhūbhyaḥ
Loc.ābhviābhvoḥābhūṣu
Voc.ābhuābhvāābhvaḥ


f.sg.du.pl.
Nom.ābhū_āābhū_eābhū_āḥ
Gen.ābhū_āyāḥābhū_ayoḥābhū_ānām
Dat.ābhū_āyaiābhū_ābhyāmābhū_ābhyaḥ
Instr.ābhū_ayāābhū_ābhyāmābhū_ābhiḥ
Acc.ābhū_āmābhū_eābhū_āḥ
Abl.ābhū_āyāḥābhū_ābhyāmābhū_ābhyaḥ
Loc.ābhū_āyāmābhū_ayoḥābhū_āsu
Voc.ābhū_eābhū_eābhū_āḥ


n.sg.du.pl.
Nom.ābhuābhunīābhūni
Gen.ābhunaḥābhunoḥābhūnām
Dat.ābhuneābhubhyāmābhubhyaḥ
Instr.ābhunāābhubhyāmābhubhiḥ
Acc.ābhuābhunīābhūni
Abl.ābhunaḥābhubhyāmābhubhyaḥ
Loc.ābhuniābhunoḥābhuṣu
Voc.ābhuābhunīābhūni




существительное, м.р.

sg.du.pl.
Nom.ābhūḥābhvāābhvaḥ
Gen.ābhvaḥābhvoḥābhūnām
Dat.ābhveābhūbhyāmābhūbhyaḥ
Instr.ābhvāābhūbhyāmābhūbhiḥ
Acc.ābhvamābhvāābhvaḥ
Abl.ābhvaḥābhūbhyāmābhūbhyaḥ
Loc.ābhviābhvoḥābhūṣu
Voc.ābhuābhvāābhvaḥ



Monier-Williams Sanskrit-English Dictionary

 आभू [ ābhū ] [ ā-bhū ]2 m. f. n. present , being near at hand , assisting , helping Lit. RV.

  approaching , turning one's self towards (as a worshipper towards the deity) Lit. RV. i , 51 , 9

  [ ābhū m. ( [ ūs ] ) a helper , assistant.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,