Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बीभत्सु

बीभत्सु /bībhatsu/
1. испытывающий отвращение к чему-л.
2. m. эпитет Арджуны; см. अर्जुन

Adj., m./n./f.

m.sg.du.pl.
Nom.bībhatsuḥbībhatsūbībhatsavaḥ
Gen.bībhatsoḥbībhatsvoḥbībhatsūnām
Dat.bībhatsavebībhatsubhyāmbībhatsubhyaḥ
Instr.bībhatsunābībhatsubhyāmbībhatsubhiḥ
Acc.bībhatsumbībhatsūbībhatsūn
Abl.bībhatsoḥbībhatsubhyāmbībhatsubhyaḥ
Loc.bībhatsaubībhatsvoḥbībhatsuṣu
Voc.bībhatsobībhatsūbībhatsavaḥ


f.sg.du.pl.
Nom.bībhatsu_ābībhatsu_ebībhatsu_āḥ
Gen.bībhatsu_āyāḥbībhatsu_ayoḥbībhatsu_ānām
Dat.bībhatsu_āyaibībhatsu_ābhyāmbībhatsu_ābhyaḥ
Instr.bībhatsu_ayābībhatsu_ābhyāmbībhatsu_ābhiḥ
Acc.bībhatsu_āmbībhatsu_ebībhatsu_āḥ
Abl.bībhatsu_āyāḥbībhatsu_ābhyāmbībhatsu_ābhyaḥ
Loc.bībhatsu_āyāmbībhatsu_ayoḥbībhatsu_āsu
Voc.bībhatsu_ebībhatsu_ebībhatsu_āḥ


n.sg.du.pl.
Nom.bībhatsubībhatsunībībhatsūni
Gen.bībhatsunaḥbībhatsunoḥbībhatsūnām
Dat.bībhatsunebībhatsubhyāmbībhatsubhyaḥ
Instr.bībhatsunābībhatsubhyāmbībhatsubhiḥ
Acc.bībhatsubībhatsunībībhatsūni
Abl.bībhatsunaḥbībhatsubhyāmbībhatsubhyaḥ
Loc.bībhatsunibībhatsunoḥbībhatsuṣu
Voc.bībhatsubībhatsunībībhatsūni




существительное, м.р.

sg.du.pl.
Nom.bībhatsuḥbībhatsūbībhatsavaḥ
Gen.bībhatsoḥbībhatsvoḥbībhatsūnām
Dat.bībhatsavebībhatsubhyāmbībhatsubhyaḥ
Instr.bībhatsunābībhatsubhyāmbībhatsubhiḥ
Acc.bībhatsumbībhatsūbībhatsūn
Abl.bībhatsoḥbībhatsubhyāmbībhatsubhyaḥ
Loc.bībhatsaubībhatsvoḥbībhatsuṣu
Voc.bībhatsobībhatsūbībhatsavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  बीभत्सु [ bībhatsu ] [ bībhatsú ] m. f. n. loathing , detesting , feeling disgust or repugnance Lit. RV. Lit. AV. Lit. Kauś.

   reserved , coy (said of a woman) Lit. RV. i , 164 , 8

   [ bībhatsu ] m. N. of Arjuna Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,