Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परेत

परेत /pareta/ (pp. от परे ) умерший, покойный

Adj., m./n./f.

m.sg.du.pl.
Nom.paretaḥparetauparetāḥ
Gen.paretasyaparetayoḥparetānām
Dat.paretāyaparetābhyāmparetebhyaḥ
Instr.paretenaparetābhyāmparetaiḥ
Acc.paretamparetauparetān
Abl.paretātparetābhyāmparetebhyaḥ
Loc.pareteparetayoḥpareteṣu
Voc.paretaparetauparetāḥ


f.sg.du.pl.
Nom.paretāpareteparetāḥ
Gen.paretāyāḥparetayoḥparetānām
Dat.paretāyaiparetābhyāmparetābhyaḥ
Instr.paretayāparetābhyāmparetābhiḥ
Acc.paretāmpareteparetāḥ
Abl.paretāyāḥparetābhyāmparetābhyaḥ
Loc.paretāyāmparetayoḥparetāsu
Voc.paretepareteparetāḥ


n.sg.du.pl.
Nom.paretampareteparetāni
Gen.paretasyaparetayoḥparetānām
Dat.paretāyaparetābhyāmparetebhyaḥ
Instr.paretenaparetābhyāmparetaiḥ
Acc.paretampareteparetāni
Abl.paretātparetābhyāmparetebhyaḥ
Loc.pareteparetayoḥpareteṣu
Voc.paretapareteparetāni





Monier-Williams Sanskrit-English Dictionary

---

  परेत [ pareta ] [ páreta ] m. f. n. departed , deceased , dead Lit. RV. Lit. AV. Lit. Yājñ.

   [ pareta ] m. a kind of spectre , a ghost , spirit Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,