Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कातर

कातर /kātara/
1) робкий, застенчивый
2) трусливый, малодушный
3) боящийся чего-л. (Loc., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.kātaraḥkātaraukātarāḥ
Gen.kātarasyakātarayoḥkātarāṇām
Dat.kātarāyakātarābhyāmkātarebhyaḥ
Instr.kātareṇakātarābhyāmkātaraiḥ
Acc.kātaramkātaraukātarān
Abl.kātarātkātarābhyāmkātarebhyaḥ
Loc.kātarekātarayoḥkātareṣu
Voc.kātarakātaraukātarāḥ


f.sg.du.pl.
Nom.kātarākātarekātarāḥ
Gen.kātarāyāḥkātarayoḥkātarāṇām
Dat.kātarāyaikātarābhyāmkātarābhyaḥ
Instr.kātarayākātarābhyāmkātarābhiḥ
Acc.kātarāmkātarekātarāḥ
Abl.kātarāyāḥkātarābhyāmkātarābhyaḥ
Loc.kātarāyāmkātarayoḥkātarāsu
Voc.kātarekātarekātarāḥ


n.sg.du.pl.
Nom.kātaramkātarekātarāṇi
Gen.kātarasyakātarayoḥkātarāṇām
Dat.kātarāyakātarābhyāmkātarebhyaḥ
Instr.kātareṇakātarābhyāmkātaraiḥ
Acc.kātaramkātarekātarāṇi
Abl.kātarātkātarābhyāmkātarebhyaḥ
Loc.kātarekātarayoḥkātareṣu
Voc.kātarakātarekātarāṇi





Monier-Williams Sanskrit-English Dictionary

कातर [ kātara ] [ kātara m. f. n. (etym. doubtful , perhaps from [ katara ] , " uncertain as to which of the two " Lit. BRD.) , cowardly , faint-hearted , timid , despairing , discouraged , disheartened , confused , agitated , perplexed , embarrassed , shrinking , frightened , afraid of (loc. or inf. or in comp.) Lit. R. Lit. Mṛicch. Lit. Ragh. Lit. Megh. Lit. Śak. Lit. Pañcat. Lit. Hit.

[ kātara m. a kind of large fish Cyprinus Catla , [ kātala ] ) Lit. L.

N. of a man (see [ kātarāyaṇa ] )

n. ( in [ sa-kātara ] ) " timidity , despair , agitation. "







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,