Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्न

प्रत्न /pratna/ старинный, древний

Adj., m./n./f.

m.sg.du.pl.
Nom.pratnaḥpratnaupratnāḥ
Gen.pratnasyapratnayoḥpratnānām
Dat.pratnāyapratnābhyāmpratnebhyaḥ
Instr.pratnenapratnābhyāmpratnaiḥ
Acc.pratnampratnaupratnān
Abl.pratnātpratnābhyāmpratnebhyaḥ
Loc.pratnepratnayoḥpratneṣu
Voc.pratnapratnaupratnāḥ


f.sg.du.pl.
Nom.pratnāpratnepratnāḥ
Gen.pratnāyāḥpratnayoḥpratnānām
Dat.pratnāyaipratnābhyāmpratnābhyaḥ
Instr.pratnayāpratnābhyāmpratnābhiḥ
Acc.pratnāmpratnepratnāḥ
Abl.pratnāyāḥpratnābhyāmpratnābhyaḥ
Loc.pratnāyāmpratnayoḥpratnāsu
Voc.pratnepratnepratnāḥ


n.sg.du.pl.
Nom.pratnampratnepratnāni
Gen.pratnasyapratnayoḥpratnānām
Dat.pratnāyapratnābhyāmpratnebhyaḥ
Instr.pratnenapratnābhyāmpratnaiḥ
Acc.pratnampratnepratnāni
Abl.pratnātpratnābhyāmpratnebhyaḥ
Loc.pratnepratnayoḥpratneṣu
Voc.pratnapratnepratnāni





Monier-Williams Sanskrit-English Dictionary
---

प्रत्न [ pratna ] [ pra-tná ] m. f. n. former , preceding

ancient , old

traditional , customary Lit. RV. Lit. AV. Lit. TS. Lit. Br. Lit. BhP.

[ pratna ] n. a kind of metre Lit. RPrāt.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,