Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थाप्य

स्थाप्य /sthāpya/ pn. долженствующий быть установленным или переведённым в (Acc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.sthāpyaḥsthāpyausthāpyāḥ
Gen.sthāpyasyasthāpyayoḥsthāpyānām
Dat.sthāpyāyasthāpyābhyāmsthāpyebhyaḥ
Instr.sthāpyenasthāpyābhyāmsthāpyaiḥ
Acc.sthāpyamsthāpyausthāpyān
Abl.sthāpyātsthāpyābhyāmsthāpyebhyaḥ
Loc.sthāpyesthāpyayoḥsthāpyeṣu
Voc.sthāpyasthāpyausthāpyāḥ


f.sg.du.pl.
Nom.sthāpyāsthāpyesthāpyāḥ
Gen.sthāpyāyāḥsthāpyayoḥsthāpyānām
Dat.sthāpyāyaisthāpyābhyāmsthāpyābhyaḥ
Instr.sthāpyayāsthāpyābhyāmsthāpyābhiḥ
Acc.sthāpyāmsthāpyesthāpyāḥ
Abl.sthāpyāyāḥsthāpyābhyāmsthāpyābhyaḥ
Loc.sthāpyāyāmsthāpyayoḥsthāpyāsu
Voc.sthāpyesthāpyesthāpyāḥ


n.sg.du.pl.
Nom.sthāpyamsthāpyesthāpyāni
Gen.sthāpyasyasthāpyayoḥsthāpyānām
Dat.sthāpyāyasthāpyābhyāmsthāpyebhyaḥ
Instr.sthāpyenasthāpyābhyāmsthāpyaiḥ
Acc.sthāpyamsthāpyesthāpyāni
Abl.sthāpyātsthāpyābhyāmsthāpyebhyaḥ
Loc.sthāpyesthāpyayoḥsthāpyeṣu
Voc.sthāpyasthāpyesthāpyāni





Monier-Williams Sanskrit-English Dictionary

---

 स्थाप्य [ sthāpya ] [ sthāpya ] m. f. n. to be set up or erected (as an image) Lit. VarBṛS.

  to be placed in or on (loc.) Lit. Yājñ. Lit. MBh.

  to be installed in or appointed to (an office) Lit. R.

  to be shut up or confined in (loc.) Lit. Kathās.

  to be kept ( [ veśmani ] , " in the house " i.e. " as a domestic animal " ) Lit. VarBṛS.

  to be kept to ( one's duty loc.) Lit. MārkP.

  to be plunged in ( grief acc.) Lit. Kathās.

  to be kept in order or curbed or checked or restrained Lit. MBh.

  [ sthāpya ] m. (prob.) the image of a god Lit. Pañcar.

  m. or n. a deposit , pledge (= [ nikṣepa ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,