Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माध्य

माध्य /mādhya/ находящийся в середине

Adj., m./n./f.

m.sg.du.pl.
Nom.mādhyaḥmādhyaumādhyāḥ
Gen.mādhyasyamādhyayoḥmādhyānām
Dat.mādhyāyamādhyābhyāmmādhyebhyaḥ
Instr.mādhyenamādhyābhyāmmādhyaiḥ
Acc.mādhyammādhyaumādhyān
Abl.mādhyātmādhyābhyāmmādhyebhyaḥ
Loc.mādhyemādhyayoḥmādhyeṣu
Voc.mādhyamādhyaumādhyāḥ


f.sg.du.pl.
Nom.mādhyāmādhyemādhyāḥ
Gen.mādhyāyāḥmādhyayoḥmādhyānām
Dat.mādhyāyaimādhyābhyāmmādhyābhyaḥ
Instr.mādhyayāmādhyābhyāmmādhyābhiḥ
Acc.mādhyāmmādhyemādhyāḥ
Abl.mādhyāyāḥmādhyābhyāmmādhyābhyaḥ
Loc.mādhyāyāmmādhyayoḥmādhyāsu
Voc.mādhyemādhyemādhyāḥ


n.sg.du.pl.
Nom.mādhyammādhyemādhyāni
Gen.mādhyasyamādhyayoḥmādhyānām
Dat.mādhyāyamādhyābhyāmmādhyebhyaḥ
Instr.mādhyenamādhyābhyāmmādhyaiḥ
Acc.mādhyammādhyemādhyāni
Abl.mādhyātmādhyābhyāmmādhyebhyaḥ
Loc.mādhyemādhyayoḥmādhyeṣu
Voc.mādhyamādhyemādhyāni





Monier-Williams Sanskrit-English Dictionary
---

माध्य [ mādhya ] [ mādhyá ] m. f. n. ( fr. [ madhya ] , of which it is also the Vṛiddhi form in comp.) middle , central , mid Lit. TS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,