Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नित्यभाव

नित्यभाव /nitya-bhāva/ m. вечность

существительное, м.р.

sg.du.pl.
Nom.nityabhāvaḥnityabhāvaunityabhāvāḥ
Gen.nityabhāvasyanityabhāvayoḥnityabhāvānām
Dat.nityabhāvāyanityabhāvābhyāmnityabhāvebhyaḥ
Instr.nityabhāvenanityabhāvābhyāmnityabhāvaiḥ
Acc.nityabhāvamnityabhāvaunityabhāvān
Abl.nityabhāvātnityabhāvābhyāmnityabhāvebhyaḥ
Loc.nityabhāvenityabhāvayoḥnityabhāveṣu
Voc.nityabhāvanityabhāvaunityabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नित्यभाव [ nityabhāva ] [ ní tya-bhā́va ] m. eternity Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,