Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुरुहूत

पुरुहूत /puru-hūta/ неоднократно или многими призываемый

Adj., m./n./f.

m.sg.du.pl.
Nom.puruhūtaḥpuruhūtaupuruhūtāḥ
Gen.puruhūtasyapuruhūtayoḥpuruhūtānām
Dat.puruhūtāyapuruhūtābhyāmpuruhūtebhyaḥ
Instr.puruhūtenapuruhūtābhyāmpuruhūtaiḥ
Acc.puruhūtampuruhūtaupuruhūtān
Abl.puruhūtātpuruhūtābhyāmpuruhūtebhyaḥ
Loc.puruhūtepuruhūtayoḥpuruhūteṣu
Voc.puruhūtapuruhūtaupuruhūtāḥ


f.sg.du.pl.
Nom.puruhūtāpuruhūtepuruhūtāḥ
Gen.puruhūtāyāḥpuruhūtayoḥpuruhūtānām
Dat.puruhūtāyaipuruhūtābhyāmpuruhūtābhyaḥ
Instr.puruhūtayāpuruhūtābhyāmpuruhūtābhiḥ
Acc.puruhūtāmpuruhūtepuruhūtāḥ
Abl.puruhūtāyāḥpuruhūtābhyāmpuruhūtābhyaḥ
Loc.puruhūtāyāmpuruhūtayoḥpuruhūtāsu
Voc.puruhūtepuruhūtepuruhūtāḥ


n.sg.du.pl.
Nom.puruhūtampuruhūtepuruhūtāni
Gen.puruhūtasyapuruhūtayoḥpuruhūtānām
Dat.puruhūtāyapuruhūtābhyāmpuruhūtebhyaḥ
Instr.puruhūtenapuruhūtābhyāmpuruhūtaiḥ
Acc.puruhūtampuruhūtepuruhūtāni
Abl.puruhūtātpuruhūtābhyāmpuruhūtebhyaḥ
Loc.puruhūtepuruhūtayoḥpuruhūteṣu
Voc.puruhūtapuruhūtepuruhūtāni





Monier-Williams Sanskrit-English Dictionary
---

  पुरुहूत [ puruhūta ] [ purú-hūtá ] m. f. n. much invoked or invoked by many Lit. RV.

   [ puruhūta ] m. N. of Indra Lit. Mn. Lit. MBh. , ( [ -kāṣṭhā ] f. Indra's quarter i.e. the east Lit. Dhūrtan. ; [ -dviṣ ] m. Indra's foe , N. of Indra-jit Lit. MW.)

   [ puruhūtā ] f. N. of a form of Dākshāyaṇī Lit. MatsyaP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,