Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तस्थु

तस्थु /tasthu/ постоянный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tasthutasthunītasthūni
Gen.tasthunaḥtasthunoḥtasthūnām
Dat.tasthunetasthubhyāmtasthubhyaḥ
Instr.tasthunātasthubhyāmtasthubhiḥ
Acc.tasthutasthunītasthūni
Abl.tasthunaḥtasthubhyāmtasthubhyaḥ
Loc.tasthunitasthunoḥtasthuṣu
Voc.tasthutasthunītasthūni



Monier-Williams Sanskrit-English Dictionary

---

  तस्थु [ tasthu ] [ tasthu ] n. that which is stationary, i.e. plants and animals Lit. BhP. vii , 7 , 23. ( 1328,1 )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,