Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्वाच्

दुर्वाच् /dur-vāc/
1. bah. оскорбительный
2. f. см. दुर्वचन

Adj., m./n./f.

m.sg.du.pl.
Nom.durvākdurvācaudurvācaḥ
Gen.durvācaḥdurvācoḥdurvācām
Dat.durvācedurvāgbhyāmdurvāgbhyaḥ
Instr.durvācādurvāgbhyāmdurvāgbhiḥ
Acc.durvācamdurvācaudurvācaḥ
Abl.durvācaḥdurvāgbhyāmdurvāgbhyaḥ
Loc.durvācidurvācoḥdurvākṣu
Voc.durvākdurvācaudurvācaḥ


f.sg.du.pl.
Nom.durvācādurvācedurvācāḥ
Gen.durvācāyāḥdurvācayoḥdurvācānām
Dat.durvācāyaidurvācābhyāmdurvācābhyaḥ
Instr.durvācayādurvācābhyāmdurvācābhiḥ
Acc.durvācāmdurvācedurvācāḥ
Abl.durvācāyāḥdurvācābhyāmdurvācābhyaḥ
Loc.durvācāyāmdurvācayoḥdurvācāsu
Voc.durvācedurvācedurvācāḥ


n.sg.du.pl.
Nom.durvākdurvācīdurvāñci
Gen.durvācaḥdurvācoḥdurvācām
Dat.durvācedurvāgbhyāmdurvāgbhyaḥ
Instr.durvācādurvāgbhyāmdurvāgbhiḥ
Acc.durvāñcamdurvācīdurvāñci
Abl.durvācaḥdurvāgbhyāmdurvāgbhyaḥ
Loc.durvācidurvācoḥdurvākṣu
Voc.durvākdurvācīdurvāñci




sg.du.pl.
Nom.durvākdurvācaudurvācaḥ
Gen.durvācaḥdurvācoḥdurvācām
Dat.durvācedurvāgbhyāmdurvāgbhyaḥ
Instr.durvācādurvāgbhyāmdurvāgbhiḥ
Acc.durvācamdurvācaudurvācaḥ
Abl.durvācaḥdurvāgbhyāmdurvāgbhyaḥ
Loc.durvācidurvācoḥdurvākṣu
Voc.durvākdurvācaudurvācaḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुर्वाच् [ durvāc ] [ dur-vāc ] f. id. Lit. MBh.

   [ durvāc ] m. f. n. having a bad voice Lit. AV. iv , 17 , 5

   speaking ill Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,