Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजवन्त्

राजवन्त् /rājavant/ имеющий царя, раджу

Adj., m./n./f.

m.sg.du.pl.
Nom.rājavānrājavantaurājavantaḥ
Gen.rājavataḥrājavatoḥrājavatām
Dat.rājavaterājavadbhyāmrājavadbhyaḥ
Instr.rājavatārājavadbhyāmrājavadbhiḥ
Acc.rājavantamrājavantaurājavataḥ
Abl.rājavataḥrājavadbhyāmrājavadbhyaḥ
Loc.rājavatirājavatoḥrājavatsu
Voc.rājavanrājavantaurājavantaḥ


f.sg.du.pl.
Nom.rājavatārājavaterājavatāḥ
Gen.rājavatāyāḥrājavatayoḥrājavatānām
Dat.rājavatāyairājavatābhyāmrājavatābhyaḥ
Instr.rājavatayārājavatābhyāmrājavatābhiḥ
Acc.rājavatāmrājavaterājavatāḥ
Abl.rājavatāyāḥrājavatābhyāmrājavatābhyaḥ
Loc.rājavatāyāmrājavatayoḥrājavatāsu
Voc.rājavaterājavaterājavatāḥ


n.sg.du.pl.
Nom.rājavatrājavantī, rājavatīrājavanti
Gen.rājavataḥrājavatoḥrājavatām
Dat.rājavaterājavadbhyāmrājavadbhyaḥ
Instr.rājavatārājavadbhyāmrājavadbhiḥ
Acc.rājavatrājavantī, rājavatīrājavanti
Abl.rājavataḥrājavadbhyāmrājavadbhyaḥ
Loc.rājavatirājavatoḥrājavatsu
Voc.rājavatrājavantī, rājavatīrājavanti





Monier-Williams Sanskrit-English Dictionary

  राजवत् [ rājavat ] [ rāja-vat ] m. f. n. having a king , possessing kings Lit. MBh. ( [ °vati ] ind. in the presence of kings Lit. Āpast.)

   having a bad king Lit. L.

   [ rājavat m. N. of a son of Dyutimat Lit. VP.

   [ rājavatī f. N. of the wife of the Gandharva Devaprabha Lit. Kathās.

   [ rājavati ] ind. , see [ rājavat ] , in the presence of kings Lit. Āpast.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,