Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आत्महन्

आत्महन् /ātma-han/
1.
1) губящий свою душу (т.е. не заботящийся о благоденствии своей души)
2) убивающий себя, кончающий жизнь самоубийством
2. m. самоубийца

Adj., m./n./f.

m.sg.du.pl.
Nom.ātmahāātmahanauātmahanaḥ
Gen.ātmaghnaḥātmaghnoḥātmaghnām
Dat.ātmaghneātmahabhyāmātmahabhyaḥ
Instr.ātmaghnāātmahabhyāmātmahabhiḥ
Acc.ātmahanamātmahanauātmaghnaḥ
Abl.ātmaghnaḥātmahabhyāmātmahabhyaḥ
Loc.ātmahani, ātmaghniātmaghnoḥātmahasu
Voc.ātmahanātmahanauātmahanaḥ


f.sg.du.pl.
Nom.ātmahanāātmahaneātmahanāḥ
Gen.ātmahanāyāḥātmahanayoḥātmahanānām
Dat.ātmahanāyaiātmahanābhyāmātmahanābhyaḥ
Instr.ātmahanayāātmahanābhyāmātmahanābhiḥ
Acc.ātmahanāmātmahaneātmahanāḥ
Abl.ātmahanāyāḥātmahanābhyāmātmahanābhyaḥ
Loc.ātmahanāyāmātmahanayoḥātmahanāsu
Voc.ātmahaneātmahaneātmahanāḥ


n.sg.du.pl.
Nom.ātmahaḥātmahnī, ātmahanīātmahāni
Gen.ātmahnaḥātmahnoḥātmahnām
Dat.ātmahneātmahobhyāmātmahobhyaḥ
Instr.ātmahnāātmahobhyāmātmahobhiḥ
Acc.ātmahaḥātmahnī, ātmahanīātmahāni
Abl.ātmahnaḥātmahobhyāmātmahobhyaḥ
Loc.ātmahni, ātmahaniātmahnoḥātmahaḥsu
Voc.ātmahaḥātmahnī, ātmahanīātmahāni




существительное, м.р.

sg.du.pl.
Nom.ātmahāātmahanauātmahanaḥ
Gen.ātmaghnaḥātmaghnoḥātmaghnām
Dat.ātmaghneātmahabhyāmātmahabhyaḥ
Instr.ātmaghnāātmahabhyāmātmahabhiḥ
Acc.ātmahanamātmahanauātmaghnaḥ
Abl.ātmaghnaḥātmahabhyāmātmahabhyaḥ
Loc.ātmahani, ātmaghniātmaghnoḥātmahasu
Voc.ātmahanātmahanauātmahanaḥ



Monier-Williams Sanskrit-English Dictionary

  आत्महन् [ ātmahan ] [ ātma-han ] m. f. n. one who kills his soul i.e. does not care about the welfare of his soul Lit. ĪśaUp. Lit. BhP.

   [ ātmahan m. a suicide Lit. MBh. i , 6839

   a priest in a temple attendant upon an idol (the priest subsisting by appropriating to himself offerings to deities for which future punishment is assigned) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,