Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुद्धात्मन्

शुद्धात्मन् /śuddhātman/ (/śuddha + ātman/) bah.
1) честный, чистый душой
2) см. शुद्धहृदय

Adj., m./n./f.

m.sg.du.pl.
Nom.śuddhātmāśuddhātmānauśuddhātmānaḥ
Gen.śuddhātmanaḥśuddhātmanoḥśuddhātmanām
Dat.śuddhātmaneśuddhātmabhyāmśuddhātmabhyaḥ
Instr.śuddhātmanāśuddhātmabhyāmśuddhātmabhiḥ
Acc.śuddhātmānamśuddhātmānauśuddhātmanaḥ
Abl.śuddhātmanaḥśuddhātmabhyāmśuddhātmabhyaḥ
Loc.śuddhātmaniśuddhātmanoḥśuddhātmasu
Voc.śuddhātmanśuddhātmānauśuddhātmānaḥ


f.sg.du.pl.
Nom.śuddhātmanāśuddhātmaneśuddhātmanāḥ
Gen.śuddhātmanāyāḥśuddhātmanayoḥśuddhātmanānām
Dat.śuddhātmanāyaiśuddhātmanābhyāmśuddhātmanābhyaḥ
Instr.śuddhātmanayāśuddhātmanābhyāmśuddhātmanābhiḥ
Acc.śuddhātmanāmśuddhātmaneśuddhātmanāḥ
Abl.śuddhātmanāyāḥśuddhātmanābhyāmśuddhātmanābhyaḥ
Loc.śuddhātmanāyāmśuddhātmanayoḥśuddhātmanāsu
Voc.śuddhātmaneśuddhātmaneśuddhātmanāḥ


n.sg.du.pl.
Nom.śuddhātmaśuddhātmnī, śuddhātmanīśuddhātmāni
Gen.śuddhātmanaḥśuddhātmanoḥśuddhātmanām
Dat.śuddhātmaneśuddhātmabhyāmśuddhātmabhyaḥ
Instr.śuddhātmanāśuddhātmabhyāmśuddhātmabhiḥ
Acc.śuddhātmaśuddhātmnī, śuddhātmanīśuddhātmāni
Abl.śuddhātmanaḥśuddhātmabhyāmśuddhātmabhyaḥ
Loc.śuddhātmaniśuddhātmanoḥśuddhātmasu
Voc.śuddhātman, śuddhātmaśuddhātmnī, śuddhātmanīśuddhātmāni





Monier-Williams Sanskrit-English Dictionary

---

  शुद्धात्मन् [ śuddhātman ] [ śuddhātman ] m. f. n. pure-minded Lit. VP.

   [ śuddhātman ] m. " pure soul or spirit " , N. of Śiva Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,