Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्षुक

वर्षुक /varṣuka/
1) дождливый
2) выливающий (Acc.)
3) высыпающий (Acc.)

Adj., m./n./f.

m.sg.du.pl.
Nom.varṣukaḥvarṣukauvarṣukāḥ
Gen.varṣukasyavarṣukayoḥvarṣukāṇām
Dat.varṣukāyavarṣukābhyāmvarṣukebhyaḥ
Instr.varṣukeṇavarṣukābhyāmvarṣukaiḥ
Acc.varṣukamvarṣukauvarṣukān
Abl.varṣukātvarṣukābhyāmvarṣukebhyaḥ
Loc.varṣukevarṣukayoḥvarṣukeṣu
Voc.varṣukavarṣukauvarṣukāḥ


f.sg.du.pl.
Nom.varṣukāvarṣukevarṣukāḥ
Gen.varṣukāyāḥvarṣukayoḥvarṣukāṇām
Dat.varṣukāyaivarṣukābhyāmvarṣukābhyaḥ
Instr.varṣukayāvarṣukābhyāmvarṣukābhiḥ
Acc.varṣukāmvarṣukevarṣukāḥ
Abl.varṣukāyāḥvarṣukābhyāmvarṣukābhyaḥ
Loc.varṣukāyāmvarṣukayoḥvarṣukāsu
Voc.varṣukevarṣukevarṣukāḥ


n.sg.du.pl.
Nom.varṣukamvarṣukevarṣukāṇi
Gen.varṣukasyavarṣukayoḥvarṣukāṇām
Dat.varṣukāyavarṣukābhyāmvarṣukebhyaḥ
Instr.varṣukeṇavarṣukābhyāmvarṣukaiḥ
Acc.varṣukamvarṣukevarṣukāṇi
Abl.varṣukātvarṣukābhyāmvarṣukebhyaḥ
Loc.varṣukevarṣukayoḥvarṣukeṣu
Voc.varṣukavarṣukevarṣukāṇi





Monier-Williams Sanskrit-English Dictionary
---

 वर्षुक [ varṣuka ] [ várṣuka ] m. f. n. rainy , abounding in rain Lit. TS. Lit. Br. Lit. Bhaṭṭ.

  raining , causing to rain , pouring out Lit. Śiś. ( cf. [ ratna-v ] )

  [ varṣuka ] m. N. of a man

  m. pl. his descendants g. [ yaskādi ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,