Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाण

शाण I /śāṇa/
1.
1) конопляный
2) пеньковый
2. m., n. одежда из пеньки

Adj., m./n./f.

m.sg.du.pl.
Nom.śāṇaḥśāṇauśāṇāḥ
Gen.śāṇasyaśāṇayoḥśāṇānām
Dat.śāṇāyaśāṇābhyāmśāṇebhyaḥ
Instr.śāṇenaśāṇābhyāmśāṇaiḥ
Acc.śāṇamśāṇauśāṇān
Abl.śāṇātśāṇābhyāmśāṇebhyaḥ
Loc.śāṇeśāṇayoḥśāṇeṣu
Voc.śāṇaśāṇauśāṇāḥ


f.sg.du.pl.
Nom.śāṇīśāṇyauśāṇyaḥ
Gen.śāṇyāḥśāṇyoḥśāṇīnām
Dat.śāṇyaiśāṇībhyāmśāṇībhyaḥ
Instr.śāṇyāśāṇībhyāmśāṇībhiḥ
Acc.śāṇīmśāṇyauśāṇīḥ
Abl.śāṇyāḥśāṇībhyāmśāṇībhyaḥ
Loc.śāṇyāmśāṇyoḥśāṇīṣu
Voc.śāṇiśāṇyauśāṇyaḥ


n.sg.du.pl.
Nom.śāṇamśāṇeśāṇāni
Gen.śāṇasyaśāṇayoḥśāṇānām
Dat.śāṇāyaśāṇābhyāmśāṇebhyaḥ
Instr.śāṇenaśāṇābhyāmśāṇaiḥ
Acc.śāṇamśāṇeśāṇāni
Abl.śāṇātśāṇābhyāmśāṇebhyaḥ
Loc.śāṇeśāṇayoḥśāṇeṣu
Voc.śāṇaśāṇeśāṇāni




существительное, м.р.

sg.du.pl.
Nom.śāṇaḥśāṇauśāṇāḥ
Gen.śāṇasyaśāṇayoḥśāṇānām
Dat.śāṇāyaśāṇābhyāmśāṇebhyaḥ
Instr.śāṇenaśāṇābhyāmśāṇaiḥ
Acc.śāṇamśāṇauśāṇān
Abl.śāṇātśāṇābhyāmśāṇebhyaḥ
Loc.śāṇeśāṇayoḥśāṇeṣu
Voc.śāṇaśāṇauśāṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

शाण [ śāṇa ] [ śāṇá ]3 m. f. n. ( fr. [ śaṇa ] ) made of hemp or Bengal flax , hempen , flaxen Lit. ŚBr.

[ śāṇa ] m. or n. a hempen garment Lit. Gaut.

[ śāṇī ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,