Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्णवन्त्

कर्णवन्त् /karṇavant/ ушастый

Adj., m./n./f.

m.sg.du.pl.
Nom.karṇavānkarṇavantaukarṇavantaḥ
Gen.karṇavataḥkarṇavatoḥkarṇavatām
Dat.karṇavatekarṇavadbhyāmkarṇavadbhyaḥ
Instr.karṇavatākarṇavadbhyāmkarṇavadbhiḥ
Acc.karṇavantamkarṇavantaukarṇavataḥ
Abl.karṇavataḥkarṇavadbhyāmkarṇavadbhyaḥ
Loc.karṇavatikarṇavatoḥkarṇavatsu
Voc.karṇavankarṇavantaukarṇavantaḥ


f.sg.du.pl.
Nom.karṇavatākarṇavatekarṇavatāḥ
Gen.karṇavatāyāḥkarṇavatayoḥkarṇavatānām
Dat.karṇavatāyaikarṇavatābhyāmkarṇavatābhyaḥ
Instr.karṇavatayākarṇavatābhyāmkarṇavatābhiḥ
Acc.karṇavatāmkarṇavatekarṇavatāḥ
Abl.karṇavatāyāḥkarṇavatābhyāmkarṇavatābhyaḥ
Loc.karṇavatāyāmkarṇavatayoḥkarṇavatāsu
Voc.karṇavatekarṇavatekarṇavatāḥ


n.sg.du.pl.
Nom.karṇavatkarṇavantī, karṇavatīkarṇavanti
Gen.karṇavataḥkarṇavatoḥkarṇavatām
Dat.karṇavatekarṇavadbhyāmkarṇavadbhyaḥ
Instr.karṇavatākarṇavadbhyāmkarṇavadbhiḥ
Acc.karṇavatkarṇavantī, karṇavatīkarṇavanti
Abl.karṇavataḥkarṇavadbhyāmkarṇavadbhyaḥ
Loc.karṇavatikarṇavatoḥkarṇavatsu
Voc.karṇavatkarṇavantī, karṇavatīkarṇavanti





Monier-Williams Sanskrit-English Dictionary

  कर्णवत् [ karṇavat ] [ kárṇa-vat ] m. f. n. ( [ kárṇa ] ) having ears Lit. RV. x , 71 , 7 Lit. R.

   long-eared

   furnished with tendrils or hooks Lit. Suśr.

   having a helm.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,