Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्ञानवन्त्

ज्ञानवन्त् /jñānavant/ знающий, мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.jñānavānjñānavantaujñānavantaḥ
Gen.jñānavataḥjñānavatoḥjñānavatām
Dat.jñānavatejñānavadbhyāmjñānavadbhyaḥ
Instr.jñānavatājñānavadbhyāmjñānavadbhiḥ
Acc.jñānavantamjñānavantaujñānavataḥ
Abl.jñānavataḥjñānavadbhyāmjñānavadbhyaḥ
Loc.jñānavatijñānavatoḥjñānavatsu
Voc.jñānavanjñānavantaujñānavantaḥ


f.sg.du.pl.
Nom.jñānavatājñānavatejñānavatāḥ
Gen.jñānavatāyāḥjñānavatayoḥjñānavatānām
Dat.jñānavatāyaijñānavatābhyāmjñānavatābhyaḥ
Instr.jñānavatayājñānavatābhyāmjñānavatābhiḥ
Acc.jñānavatāmjñānavatejñānavatāḥ
Abl.jñānavatāyāḥjñānavatābhyāmjñānavatābhyaḥ
Loc.jñānavatāyāmjñānavatayoḥjñānavatāsu
Voc.jñānavatejñānavatejñānavatāḥ


n.sg.du.pl.
Nom.jñānavatjñānavantī, jñānavatījñānavanti
Gen.jñānavataḥjñānavatoḥjñānavatām
Dat.jñānavatejñānavadbhyāmjñānavadbhyaḥ
Instr.jñānavatājñānavadbhyāmjñānavadbhiḥ
Acc.jñānavatjñānavantī, jñānavatījñānavanti
Abl.jñānavataḥjñānavadbhyāmjñānavadbhyaḥ
Loc.jñānavatijñānavatoḥjñānavatsu
Voc.jñānavatjñānavantī, jñānavatījñānavanti





Monier-Williams Sanskrit-English Dictionary

  ज्ञानवत् [ jñānavat ] [ jñāna-vat ] m. f. n. ( Lit. Pāṇ. 8-2 , 9 Sch.) knowing that , [ iti ] ) Lit. Vedāntas. Lit. Tattvas.

   endowed with knowledge or science , intelligent , wise , having spiritual knowledge Lit. MBh. Lit. R. vi , 102 , 7 Lit. Laghuj.

   possessing knowledge ( [ loka ] ) Lit. ChUp. vii , 7 , 2

   [ jñānavat m. N. of a Bodhi-sattva Lit. Buddh. Lit. L.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,