Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भक्षितर्

भक्षितर् /bhakṣitar/ m.
1) тот, кто получает наслаждение
2) едок; пожиратель

существительное, м.р.

sg.du.pl.
Nom.bhakṣitābhakṣitāraubhakṣitāraḥ
Gen.bhakṣituḥbhakṣitroḥbhakṣitṝṇām
Dat.bhakṣitrebhakṣitṛbhyāmbhakṣitṛbhyaḥ
Instr.bhakṣitrābhakṣitṛbhyāmbhakṣitṛbhiḥ
Acc.bhakṣitārambhakṣitāraubhakṣitṝn
Abl.bhakṣituḥbhakṣitṛbhyāmbhakṣitṛbhyaḥ
Loc.bhakṣitaribhakṣitroḥbhakṣitṛṣu
Voc.bhakṣitaḥbhakṣitāraubhakṣitāraḥ



Monier-Williams Sanskrit-English Dictionary

  भक्षितृ [ bhakṣitṛ ] [ bhakṣitṛ m. = [ °kṣayitṛ ] Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,