Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वीरवन्त्

वीरवन्त् /vīravant/
1) богатый мужами, мужчинами
2) богатый героями

Adj., m./n./f.

m.sg.du.pl.
Nom.vīravānvīravantauvīravantaḥ
Gen.vīravataḥvīravatoḥvīravatām
Dat.vīravatevīravadbhyāmvīravadbhyaḥ
Instr.vīravatāvīravadbhyāmvīravadbhiḥ
Acc.vīravantamvīravantauvīravataḥ
Abl.vīravataḥvīravadbhyāmvīravadbhyaḥ
Loc.vīravativīravatoḥvīravatsu
Voc.vīravanvīravantauvīravantaḥ


f.sg.du.pl.
Nom.vīravatāvīravatevīravatāḥ
Gen.vīravatāyāḥvīravatayoḥvīravatānām
Dat.vīravatāyaivīravatābhyāmvīravatābhyaḥ
Instr.vīravatayāvīravatābhyāmvīravatābhiḥ
Acc.vīravatāmvīravatevīravatāḥ
Abl.vīravatāyāḥvīravatābhyāmvīravatābhyaḥ
Loc.vīravatāyāmvīravatayoḥvīravatāsu
Voc.vīravatevīravatevīravatāḥ


n.sg.du.pl.
Nom.vīravatvīravantī, vīravatīvīravanti
Gen.vīravataḥvīravatoḥvīravatām
Dat.vīravatevīravadbhyāmvīravadbhyaḥ
Instr.vīravatāvīravadbhyāmvīravadbhiḥ
Acc.vīravatvīravantī, vīravatīvīravanti
Abl.vīravataḥvīravadbhyāmvīravadbhyaḥ
Loc.vīravativīravatoḥvīravatsu
Voc.vīravatvīravantī, vīravatīvīravanti





Monier-Williams Sanskrit-English Dictionary

  वीरवत् [ vīravat ] [ vīrá-vat ] m. f. n. ( [ vīrá- ] ) abounding in men or heroes , having followers or sons Lit. RV.

   consisting in men (as wealth or property) Lit. ib.

   manly , heroic Lit. ib.

   [ vīravatī f. ( [ atī ] ) a woman whose husband is living Lit. BhP.

   a partic. fragrant plant (= [ māṃsa-rohiṇī ] ) Lit. Bhpr.

   N. of a river Lit. MBh.

   of a woman Lit. Kathās.

   [ vīravat n. wealth consisting in men or sons Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,