Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रविष्ट

प्रविष्ट /praviṣṭa/ pp. от प्रविश्

Adj., m./n./f.

m.sg.du.pl.
Nom.praviṣṭaḥpraviṣṭaupraviṣṭāḥ
Gen.praviṣṭasyapraviṣṭayoḥpraviṣṭānām
Dat.praviṣṭāyapraviṣṭābhyāmpraviṣṭebhyaḥ
Instr.praviṣṭenapraviṣṭābhyāmpraviṣṭaiḥ
Acc.praviṣṭampraviṣṭaupraviṣṭān
Abl.praviṣṭātpraviṣṭābhyāmpraviṣṭebhyaḥ
Loc.praviṣṭepraviṣṭayoḥpraviṣṭeṣu
Voc.praviṣṭapraviṣṭaupraviṣṭāḥ


f.sg.du.pl.
Nom.praviṣṭāpraviṣṭepraviṣṭāḥ
Gen.praviṣṭāyāḥpraviṣṭayoḥpraviṣṭānām
Dat.praviṣṭāyaipraviṣṭābhyāmpraviṣṭābhyaḥ
Instr.praviṣṭayāpraviṣṭābhyāmpraviṣṭābhiḥ
Acc.praviṣṭāmpraviṣṭepraviṣṭāḥ
Abl.praviṣṭāyāḥpraviṣṭābhyāmpraviṣṭābhyaḥ
Loc.praviṣṭāyāmpraviṣṭayoḥpraviṣṭāsu
Voc.praviṣṭepraviṣṭepraviṣṭāḥ


n.sg.du.pl.
Nom.praviṣṭampraviṣṭepraviṣṭāni
Gen.praviṣṭasyapraviṣṭayoḥpraviṣṭānām
Dat.praviṣṭāyapraviṣṭābhyāmpraviṣṭebhyaḥ
Instr.praviṣṭenapraviṣṭābhyāmpraviṣṭaiḥ
Acc.praviṣṭampraviṣṭepraviṣṭāni
Abl.praviṣṭātpraviṣṭābhyāmpraviṣṭebhyaḥ
Loc.praviṣṭepraviṣṭayoḥpraviṣṭeṣu
Voc.praviṣṭapraviṣṭepraviṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 प्रविष्ट [ praviṣṭa ] [ prá-viṣṭa ] m. f. n. entered Lit. R. Lit. Ragh.

  one who has entered or gone or come into , being in or among (loc. , acc. or comp. ; cf. [ madhya-prav ] ) Lit. RV. (in dram. " one who has entered the stage " )

  sunk (as an eye) Lit. Suśr.

  appeared or begun (as an age) Lit. Vet.

  one who has entered upon or undertaken , occupied with , intent upon , engaged in (loc. or comp.) Lit. BhP. Lit. Rājat.

  initiated into (acc.) Lit. Prab.

  agreeing with (loc.) Lit. MBh.

  made use of. invested (as money) Lit. Yājñ. Lit. Rājat.

  [ praviṣṭā ] f. N. of the mother of Paippalādi and Kauśika Lit. Hariv. ( prob. w.r. for [ śraviṣṭhā ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,