Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चानन

पञ्चानन /pañcānana/ (/pañca + anana/) bah. пятиликий (тж. о Шиве)

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcānanaḥpañcānanaupañcānanāḥ
Gen.pañcānanasyapañcānanayoḥpañcānanānām
Dat.pañcānanāyapañcānanābhyāmpañcānanebhyaḥ
Instr.pañcānanenapañcānanābhyāmpañcānanaiḥ
Acc.pañcānanampañcānanaupañcānanān
Abl.pañcānanātpañcānanābhyāmpañcānanebhyaḥ
Loc.pañcānanepañcānanayoḥpañcānaneṣu
Voc.pañcānanapañcānanaupañcānanāḥ


f.sg.du.pl.
Nom.pañcānanāpañcānanepañcānanāḥ
Gen.pañcānanāyāḥpañcānanayoḥpañcānanānām
Dat.pañcānanāyaipañcānanābhyāmpañcānanābhyaḥ
Instr.pañcānanayāpañcānanābhyāmpañcānanābhiḥ
Acc.pañcānanāmpañcānanepañcānanāḥ
Abl.pañcānanāyāḥpañcānanābhyāmpañcānanābhyaḥ
Loc.pañcānanāyāmpañcānanayoḥpañcānanāsu
Voc.pañcānanepañcānanepañcānanāḥ


n.sg.du.pl.
Nom.pañcānanampañcānanepañcānanāni
Gen.pañcānanasyapañcānanayoḥpañcānanānām
Dat.pañcānanāyapañcānanābhyāmpañcānanebhyaḥ
Instr.pañcānanenapañcānanābhyāmpañcānanaiḥ
Acc.pañcānanampañcānanepañcānanāni
Abl.pañcānanātpañcānanābhyāmpañcānanebhyaḥ
Loc.pañcānanepañcānanayoḥpañcānaneṣu
Voc.pañcānanapañcānanepañcānanāni





Monier-Williams Sanskrit-English Dictionary
---

  पञ्चानन [ pañcānana ] [ pañcānana ] m. f. n. very fierce or passionate (lit. 5-faced) Lit. L.

   [ pañcānana ] m. N. of Śiva Lit. L. ( cf. Lit. RTL. 79)

   a lion Lit. Vcar. ( also at the end of names of learned men e.g. [ jayarāma-p ] , [ viśvanātha-p ] )

   N. of partic. strong medic. preparations Lit. Rasar.

   N. of an author and other men

   [ pañcānanī ] f. N. of Durgā Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,