Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यशस्काम

यशस्काम /yaśas-kāma/ bah. жаждущий славы

Adj., m./n./f.

m.sg.du.pl.
Nom.yaśaskāmaḥyaśaskāmauyaśaskāmāḥ
Gen.yaśaskāmasyayaśaskāmayoḥyaśaskāmānām
Dat.yaśaskāmāyayaśaskāmābhyāmyaśaskāmebhyaḥ
Instr.yaśaskāmenayaśaskāmābhyāmyaśaskāmaiḥ
Acc.yaśaskāmamyaśaskāmauyaśaskāmān
Abl.yaśaskāmātyaśaskāmābhyāmyaśaskāmebhyaḥ
Loc.yaśaskāmeyaśaskāmayoḥyaśaskāmeṣu
Voc.yaśaskāmayaśaskāmauyaśaskāmāḥ


f.sg.du.pl.
Nom.yaśaskāmāyaśaskāmeyaśaskāmāḥ
Gen.yaśaskāmāyāḥyaśaskāmayoḥyaśaskāmānām
Dat.yaśaskāmāyaiyaśaskāmābhyāmyaśaskāmābhyaḥ
Instr.yaśaskāmayāyaśaskāmābhyāmyaśaskāmābhiḥ
Acc.yaśaskāmāmyaśaskāmeyaśaskāmāḥ
Abl.yaśaskāmāyāḥyaśaskāmābhyāmyaśaskāmābhyaḥ
Loc.yaśaskāmāyāmyaśaskāmayoḥyaśaskāmāsu
Voc.yaśaskāmeyaśaskāmeyaśaskāmāḥ


n.sg.du.pl.
Nom.yaśaskāmamyaśaskāmeyaśaskāmāni
Gen.yaśaskāmasyayaśaskāmayoḥyaśaskāmānām
Dat.yaśaskāmāyayaśaskāmābhyāmyaśaskāmebhyaḥ
Instr.yaśaskāmenayaśaskāmābhyāmyaśaskāmaiḥ
Acc.yaśaskāmamyaśaskāmeyaśaskāmāni
Abl.yaśaskāmātyaśaskāmābhyāmyaśaskāmebhyaḥ
Loc.yaśaskāmeyaśaskāmayoḥyaśaskāmeṣu
Voc.yaśaskāmayaśaskāmeyaśaskāmāni





Monier-Williams Sanskrit-English Dictionary

---

  यशस्काम [ yaśaskāma ] [ yáśas-kāma ] m. f. n. ( [ yáśas- ] ) desirous of fame or glory , ambitious Lit. TS. Lit. Br. Lit. ŚrS.

   [ yaśaskāma ] m. N. of a Bodhi-sattva Lit. SaddhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,