Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

न्यूनाधिक्य

न्यूनाधिक्य /nyūnādhikya/ (/nyūna + adhi- kya/) n. недостаток или излишек, нехватка или избыток

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nyūnādhikyamnyūnādhikyenyūnādhikyāni
Gen.nyūnādhikyasyanyūnādhikyayoḥnyūnādhikyānām
Dat.nyūnādhikyāyanyūnādhikyābhyāmnyūnādhikyebhyaḥ
Instr.nyūnādhikyenanyūnādhikyābhyāmnyūnādhikyaiḥ
Acc.nyūnādhikyamnyūnādhikyenyūnādhikyāni
Abl.nyūnādhikyātnyūnādhikyābhyāmnyūnādhikyebhyaḥ
Loc.nyūnādhikyenyūnādhikyayoḥnyūnādhikyeṣu
Voc.nyūnādhikyanyūnādhikyenyūnādhikyāni



Monier-Williams Sanskrit-English Dictionary

---

   न्यूनाधिक्य [ nyūnādhikya ] [ nyūnādhikya ] n. want or surplus (e.g. of an organ) Lit. Hcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,