Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मित

मित II /mita/ pp. от मि

Adj., m./n./f.

m.sg.du.pl.
Nom.mitaḥmitaumitāḥ
Gen.mitasyamitayoḥmitānām
Dat.mitāyamitābhyāmmitebhyaḥ
Instr.mitenamitābhyāmmitaiḥ
Acc.mitammitaumitān
Abl.mitātmitābhyāmmitebhyaḥ
Loc.mitemitayoḥmiteṣu
Voc.mitamitaumitāḥ


f.sg.du.pl.
Nom.mitāmitemitāḥ
Gen.mitāyāḥmitayoḥmitānām
Dat.mitāyaimitābhyāmmitābhyaḥ
Instr.mitayāmitābhyāmmitābhiḥ
Acc.mitāmmitemitāḥ
Abl.mitāyāḥmitābhyāmmitābhyaḥ
Loc.mitāyāmmitayoḥmitāsu
Voc.mitemitemitāḥ


n.sg.du.pl.
Nom.mitammitemitāni
Gen.mitasyamitayoḥmitānām
Dat.mitāyamitābhyāmmitebhyaḥ
Instr.mitenamitābhyāmmitaiḥ
Acc.mitammitemitāni
Abl.mitātmitābhyāmmitebhyaḥ
Loc.mitemitayoḥmiteṣu
Voc.mitamitemitāni





Monier-Williams Sanskrit-English Dictionary
---

 मित [ mita ] [ mitá ]1 m. f. n. ( for 2. see below) fixed , set up , founded , established Lit. RV. Lit. AV. Lit. ŚāṅkhŚr.

  firm , strong (see comp.)

  cast , thrown , scattered Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,