Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्षिन्

वर्षिन् /varṣin/
1) заливающий дождём
2) выливающий что-л.
3) см. वर्षिक

Adj., m./n./f.

m.sg.du.pl.
Nom.varṣīvarṣiṇauvarṣiṇaḥ
Gen.varṣiṇaḥvarṣiṇoḥvarṣiṇām
Dat.varṣiṇevarṣibhyāmvarṣibhyaḥ
Instr.varṣiṇāvarṣibhyāmvarṣibhiḥ
Acc.varṣiṇamvarṣiṇauvarṣiṇaḥ
Abl.varṣiṇaḥvarṣibhyāmvarṣibhyaḥ
Loc.varṣiṇivarṣiṇoḥvarṣiṣu
Voc.varṣinvarṣiṇauvarṣiṇaḥ


f.sg.du.pl.
Nom.varṣiṇīvarṣiṇyauvarṣiṇyaḥ
Gen.varṣiṇyāḥvarṣiṇyoḥvarṣiṇīnām
Dat.varṣiṇyaivarṣiṇībhyāmvarṣiṇībhyaḥ
Instr.varṣiṇyāvarṣiṇībhyāmvarṣiṇībhiḥ
Acc.varṣiṇīmvarṣiṇyauvarṣiṇīḥ
Abl.varṣiṇyāḥvarṣiṇībhyāmvarṣiṇībhyaḥ
Loc.varṣiṇyāmvarṣiṇyoḥvarṣiṇīṣu
Voc.varṣiṇivarṣiṇyauvarṣiṇyaḥ


n.sg.du.pl.
Nom.varṣivarṣiṇīvarṣīṇi
Gen.varṣiṇaḥvarṣiṇoḥvarṣiṇām
Dat.varṣiṇevarṣibhyāmvarṣibhyaḥ
Instr.varṣiṇāvarṣibhyāmvarṣibhiḥ
Acc.varṣivarṣiṇīvarṣīṇi
Abl.varṣiṇaḥvarṣibhyāmvarṣibhyaḥ
Loc.varṣiṇivarṣiṇoḥvarṣiṣu
Voc.varṣin, varṣivarṣiṇīvarṣīṇi





Monier-Williams Sanskrit-English Dictionary
---

 वर्षिन् [ varṣin ] [ varṣin ] m. f. n. raining , discharging like rain , pouring out , showering down , distributing ( anything good or evil ; mostly ifc.) Lit. ŚāṅkhGṛ. ( [ °ṣi-tā ] f. )

  shedding profuse tears Lit. Kāv.

  (ifc.) attended with a rain of (see [ sāśma-v ] )

  (ifc.) having (so many) years (e.g. [ ṣaṣṭi-v ] , 60 years old) Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,