Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषण्णवदन

विषण्णवदन /viṣaṇṇa-vadana/ bah. с печальным видом; выглядящий удручённо

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣaṇṇavadanaḥviṣaṇṇavadanauviṣaṇṇavadanāḥ
Gen.viṣaṇṇavadanasyaviṣaṇṇavadanayoḥviṣaṇṇavadanānām
Dat.viṣaṇṇavadanāyaviṣaṇṇavadanābhyāmviṣaṇṇavadanebhyaḥ
Instr.viṣaṇṇavadanenaviṣaṇṇavadanābhyāmviṣaṇṇavadanaiḥ
Acc.viṣaṇṇavadanamviṣaṇṇavadanauviṣaṇṇavadanān
Abl.viṣaṇṇavadanātviṣaṇṇavadanābhyāmviṣaṇṇavadanebhyaḥ
Loc.viṣaṇṇavadaneviṣaṇṇavadanayoḥviṣaṇṇavadaneṣu
Voc.viṣaṇṇavadanaviṣaṇṇavadanauviṣaṇṇavadanāḥ


f.sg.du.pl.
Nom.viṣaṇṇavadanāviṣaṇṇavadaneviṣaṇṇavadanāḥ
Gen.viṣaṇṇavadanāyāḥviṣaṇṇavadanayoḥviṣaṇṇavadanānām
Dat.viṣaṇṇavadanāyaiviṣaṇṇavadanābhyāmviṣaṇṇavadanābhyaḥ
Instr.viṣaṇṇavadanayāviṣaṇṇavadanābhyāmviṣaṇṇavadanābhiḥ
Acc.viṣaṇṇavadanāmviṣaṇṇavadaneviṣaṇṇavadanāḥ
Abl.viṣaṇṇavadanāyāḥviṣaṇṇavadanābhyāmviṣaṇṇavadanābhyaḥ
Loc.viṣaṇṇavadanāyāmviṣaṇṇavadanayoḥviṣaṇṇavadanāsu
Voc.viṣaṇṇavadaneviṣaṇṇavadaneviṣaṇṇavadanāḥ


n.sg.du.pl.
Nom.viṣaṇṇavadanamviṣaṇṇavadaneviṣaṇṇavadanāni
Gen.viṣaṇṇavadanasyaviṣaṇṇavadanayoḥviṣaṇṇavadanānām
Dat.viṣaṇṇavadanāyaviṣaṇṇavadanābhyāmviṣaṇṇavadanebhyaḥ
Instr.viṣaṇṇavadanenaviṣaṇṇavadanābhyāmviṣaṇṇavadanaiḥ
Acc.viṣaṇṇavadanamviṣaṇṇavadaneviṣaṇṇavadanāni
Abl.viṣaṇṇavadanātviṣaṇṇavadanābhyāmviṣaṇṇavadanebhyaḥ
Loc.viṣaṇṇavadaneviṣaṇṇavadanayoḥviṣaṇṇavadaneṣu
Voc.viṣaṇṇavadanaviṣaṇṇavadaneviṣaṇṇavadanāni





Monier-Williams Sanskrit-English Dictionary

---

  विषण्णवदन [ viṣaṇṇavadana ] [ vi-ṣaṇṇa--vadana ] m. f. n. = [ -mukha ] Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,