Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सृष्ट

सृष्ट /sṛṣṭa/ pp. от सर्ज्

Adj., m./n./f.

m.sg.du.pl.
Nom.sṛṣṭaḥsṛṣṭausṛṣṭāḥ
Gen.sṛṣṭasyasṛṣṭayoḥsṛṣṭānām
Dat.sṛṣṭāyasṛṣṭābhyāmsṛṣṭebhyaḥ
Instr.sṛṣṭenasṛṣṭābhyāmsṛṣṭaiḥ
Acc.sṛṣṭamsṛṣṭausṛṣṭān
Abl.sṛṣṭātsṛṣṭābhyāmsṛṣṭebhyaḥ
Loc.sṛṣṭesṛṣṭayoḥsṛṣṭeṣu
Voc.sṛṣṭasṛṣṭausṛṣṭāḥ


f.sg.du.pl.
Nom.sṛṣṭāsṛṣṭesṛṣṭāḥ
Gen.sṛṣṭāyāḥsṛṣṭayoḥsṛṣṭānām
Dat.sṛṣṭāyaisṛṣṭābhyāmsṛṣṭābhyaḥ
Instr.sṛṣṭayāsṛṣṭābhyāmsṛṣṭābhiḥ
Acc.sṛṣṭāmsṛṣṭesṛṣṭāḥ
Abl.sṛṣṭāyāḥsṛṣṭābhyāmsṛṣṭābhyaḥ
Loc.sṛṣṭāyāmsṛṣṭayoḥsṛṣṭāsu
Voc.sṛṣṭesṛṣṭesṛṣṭāḥ


n.sg.du.pl.
Nom.sṛṣṭamsṛṣṭesṛṣṭāni
Gen.sṛṣṭasyasṛṣṭayoḥsṛṣṭānām
Dat.sṛṣṭāyasṛṣṭābhyāmsṛṣṭebhyaḥ
Instr.sṛṣṭenasṛṣṭābhyāmsṛṣṭaiḥ
Acc.sṛṣṭamsṛṣṭesṛṣṭāni
Abl.sṛṣṭātsṛṣṭābhyāmsṛṣṭebhyaḥ
Loc.sṛṣṭesṛṣṭayoḥsṛṣṭeṣu
Voc.sṛṣṭasṛṣṭesṛṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 सृष्ट [ sṛṣṭa ] [ sṛṣṭá ] m. f. n. let go , discharged , thrown

  given up , abandoned ( in [ a-sṛ ] ) Lit. Daś.

  brought forth produced , created Lit. AV.

  provided or filled or covered with (instr. or comp.) Lit. MBh. Lit. R.

  engrossed by , intent upon (instr.) Lit. MBh.

  firmly resolved upon (loc. or dat.) Lit. Gaut.

  ornamented , adorned Lit. L.

  abundant , much , many Lit. L.

  ascertained Lit. W.

  [ sṛṣṭā ] f. a kind of medicinal plant Lit. L.

  a musical instrument like a stick which produces a soft sound Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,