Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सितेतर

सितेतर /sitetara/ (/sita + itara/)
1) чёрный; тёмный
2) синий

Adj., m./n./f.

m.sg.du.pl.
Nom.sitetaraḥsitetarausitetarāḥ
Gen.sitetarasyasitetarayoḥsitetarāṇām
Dat.sitetarāyasitetarābhyāmsitetarebhyaḥ
Instr.sitetareṇasitetarābhyāmsitetaraiḥ
Acc.sitetaramsitetarausitetarān
Abl.sitetarātsitetarābhyāmsitetarebhyaḥ
Loc.sitetaresitetarayoḥsitetareṣu
Voc.sitetarasitetarausitetarāḥ


f.sg.du.pl.
Nom.sitetarāsitetaresitetarāḥ
Gen.sitetarāyāḥsitetarayoḥsitetarāṇām
Dat.sitetarāyaisitetarābhyāmsitetarābhyaḥ
Instr.sitetarayāsitetarābhyāmsitetarābhiḥ
Acc.sitetarāmsitetaresitetarāḥ
Abl.sitetarāyāḥsitetarābhyāmsitetarābhyaḥ
Loc.sitetarāyāmsitetarayoḥsitetarāsu
Voc.sitetaresitetaresitetarāḥ


n.sg.du.pl.
Nom.sitetaramsitetaresitetarāṇi
Gen.sitetarasyasitetarayoḥsitetarāṇām
Dat.sitetarāyasitetarābhyāmsitetarebhyaḥ
Instr.sitetareṇasitetarābhyāmsitetaraiḥ
Acc.sitetaramsitetaresitetarāṇi
Abl.sitetarātsitetarābhyāmsitetarebhyaḥ
Loc.sitetaresitetarayoḥsitetareṣu
Voc.sitetarasitetaresitetarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सितेतर [ sitetara ] [ sitetara ] m. f. n. " other than white " , black , dark , blue Lit. Śiś. Lit. Kum. Lit. Laghuj.

   white and black Lit. BhP.

   [ sitetara ] m. a kind of dark-coloured rice Lit. L.

   Dolichos Uniflorus Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,