Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वनाथ

विश्वनाथ /viśva-nātha/ m. nom. pr. Владыка мира — эпитет Шивы; см. शिव 2 1)

существительное, м.р.

sg.du.pl.
Nom.viśvanāthaḥviśvanāthauviśvanāthāḥ
Gen.viśvanāthasyaviśvanāthayoḥviśvanāthānām
Dat.viśvanāthāyaviśvanāthābhyāmviśvanāthebhyaḥ
Instr.viśvanāthenaviśvanāthābhyāmviśvanāthaiḥ
Acc.viśvanāthamviśvanāthauviśvanāthān
Abl.viśvanāthātviśvanāthābhyāmviśvanāthebhyaḥ
Loc.viśvanātheviśvanāthayoḥviśvanātheṣu
Voc.viśvanāthaviśvanāthauviśvanāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विश्वनाथ [ viśvanātha ] [ ví śva-nātha ] m. " lord of the universe " , N. of Śiva ( esp. as the object of adoration at Benares cf. [ vśveśa ] ) Lit. Inscr.

   of various authors and other men (also with [ kavi ] , [ cakravartin ] , [ dīkṣita ] , [ daivājña ] , [ paṇḍita ] , [ miśtra ] , [ -rāja ] , [ vājapeyin ] ) Lit. Kshitîś. Lit. Cat. Lit. Col.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,