Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समानार्थ

समानार्थ /samānārtha/ (/samāna + artha/) bah. имеющий одинаковую цель или одинаковое значение с (Instr., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.samānārthaḥsamānārthausamānārthāḥ
Gen.samānārthasyasamānārthayoḥsamānārthānām
Dat.samānārthāyasamānārthābhyāmsamānārthebhyaḥ
Instr.samānārthenasamānārthābhyāmsamānārthaiḥ
Acc.samānārthamsamānārthausamānārthān
Abl.samānārthātsamānārthābhyāmsamānārthebhyaḥ
Loc.samānārthesamānārthayoḥsamānārtheṣu
Voc.samānārthasamānārthausamānārthāḥ


f.sg.du.pl.
Nom.samānārthāsamānārthesamānārthāḥ
Gen.samānārthāyāḥsamānārthayoḥsamānārthānām
Dat.samānārthāyaisamānārthābhyāmsamānārthābhyaḥ
Instr.samānārthayāsamānārthābhyāmsamānārthābhiḥ
Acc.samānārthāmsamānārthesamānārthāḥ
Abl.samānārthāyāḥsamānārthābhyāmsamānārthābhyaḥ
Loc.samānārthāyāmsamānārthayoḥsamānārthāsu
Voc.samānārthesamānārthesamānārthāḥ


n.sg.du.pl.
Nom.samānārthamsamānārthesamānārthāni
Gen.samānārthasyasamānārthayoḥsamānārthānām
Dat.samānārthāyasamānārthābhyāmsamānārthebhyaḥ
Instr.samānārthenasamānārthābhyāmsamānārthaiḥ
Acc.samānārthamsamānārthesamānārthāni
Abl.samānārthātsamānārthābhyāmsamānārthebhyaḥ
Loc.samānārthesamānārthayoḥsamānārtheṣu
Voc.samānārthasamānārthesamānārthāni





Monier-Williams Sanskrit-English Dictionary

---

  समानार्थ [ samānārtha ] [ samānārtha ] m. equivalence Lit. Lalit.

   [ samānārtha ] m. f. n. having the same object or end Lit. ĀśvŚr. Lit. R.

   having the same meaning as (instr. or comp.) Lit. Kāś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,