Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्गत

स्वर्गत /svar-gata/ отправившийся на небо, умерший

Adj., m./n./f.

m.sg.du.pl.
Nom.svargataḥsvargatausvargatāḥ
Gen.svargatasyasvargatayoḥsvargatānām
Dat.svargatāyasvargatābhyāmsvargatebhyaḥ
Instr.svargatenasvargatābhyāmsvargataiḥ
Acc.svargatamsvargatausvargatān
Abl.svargatātsvargatābhyāmsvargatebhyaḥ
Loc.svargatesvargatayoḥsvargateṣu
Voc.svargatasvargatausvargatāḥ


f.sg.du.pl.
Nom.svargatāsvargatesvargatāḥ
Gen.svargatāyāḥsvargatayoḥsvargatānām
Dat.svargatāyaisvargatābhyāmsvargatābhyaḥ
Instr.svargatayāsvargatābhyāmsvargatābhiḥ
Acc.svargatāmsvargatesvargatāḥ
Abl.svargatāyāḥsvargatābhyāmsvargatābhyaḥ
Loc.svargatāyāmsvargatayoḥsvargatāsu
Voc.svargatesvargatesvargatāḥ


n.sg.du.pl.
Nom.svargatamsvargatesvargatāni
Gen.svargatasyasvargatayoḥsvargatānām
Dat.svargatāyasvargatābhyāmsvargatebhyaḥ
Instr.svargatenasvargatābhyāmsvargataiḥ
Acc.svargatamsvargatesvargatāni
Abl.svargatātsvargatābhyāmsvargatebhyaḥ
Loc.svargatesvargatayoḥsvargateṣu
Voc.svargatasvargatesvargatāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वर्गत [ svargata ] [ svár-gata ] m. f. n. being in heaven Lit. BhP.

   gone to heaven , dead Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,