Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्मण्य

कर्मण्य /karmaṇya/
1.
1) ловкий, проворный
2) искусный
3) прилежный, старательный
4) умный
5) пригодный для религиозных обрядов
2. n. рвение, активность

Adj., m./n./f.

m.sg.du.pl.
Nom.karmaṇyaḥkarmaṇyaukarmaṇyāḥ
Gen.karmaṇyasyakarmaṇyayoḥkarmaṇyānām
Dat.karmaṇyāyakarmaṇyābhyāmkarmaṇyebhyaḥ
Instr.karmaṇyenakarmaṇyābhyāmkarmaṇyaiḥ
Acc.karmaṇyamkarmaṇyaukarmaṇyān
Abl.karmaṇyātkarmaṇyābhyāmkarmaṇyebhyaḥ
Loc.karmaṇyekarmaṇyayoḥkarmaṇyeṣu
Voc.karmaṇyakarmaṇyaukarmaṇyāḥ


f.sg.du.pl.
Nom.karmaṇyākarmaṇyekarmaṇyāḥ
Gen.karmaṇyāyāḥkarmaṇyayoḥkarmaṇyānām
Dat.karmaṇyāyaikarmaṇyābhyāmkarmaṇyābhyaḥ
Instr.karmaṇyayākarmaṇyābhyāmkarmaṇyābhiḥ
Acc.karmaṇyāmkarmaṇyekarmaṇyāḥ
Abl.karmaṇyāyāḥkarmaṇyābhyāmkarmaṇyābhyaḥ
Loc.karmaṇyāyāmkarmaṇyayoḥkarmaṇyāsu
Voc.karmaṇyekarmaṇyekarmaṇyāḥ


n.sg.du.pl.
Nom.karmaṇyamkarmaṇyekarmaṇyāni
Gen.karmaṇyasyakarmaṇyayoḥkarmaṇyānām
Dat.karmaṇyāyakarmaṇyābhyāmkarmaṇyebhyaḥ
Instr.karmaṇyenakarmaṇyābhyāmkarmaṇyaiḥ
Acc.karmaṇyamkarmaṇyekarmaṇyāni
Abl.karmaṇyātkarmaṇyābhyāmkarmaṇyebhyaḥ
Loc.karmaṇyekarmaṇyayoḥkarmaṇyeṣu
Voc.karmaṇyakarmaṇyekarmaṇyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.karmaṇyamkarmaṇyekarmaṇyāni
Gen.karmaṇyasyakarmaṇyayoḥkarmaṇyānām
Dat.karmaṇyāyakarmaṇyābhyāmkarmaṇyebhyaḥ
Instr.karmaṇyenakarmaṇyābhyāmkarmaṇyaiḥ
Acc.karmaṇyamkarmaṇyekarmaṇyāni
Abl.karmaṇyātkarmaṇyābhyāmkarmaṇyebhyaḥ
Loc.karmaṇyekarmaṇyayoḥkarmaṇyeṣu
Voc.karmaṇyakarmaṇyekarmaṇyāni



Monier-Williams Sanskrit-English Dictionary

 कर्मण्य [ karmaṇya ] [ karmaṇyá m. f. n. skilful in work , clever , diligent Lit. RV. i , 91 , 20 ; iii , 4 , 9 Lit. AV. vi , 23 , 2 Lit. TS.

  proper or fit for any act , suitable for a religious action Lit. Gaut.

  (ifc.) relating to any business or to the accomplishment of anything Lit. Suśr.

  [ karmaṇyā f. wages , hire Lit. L.

  [ karmaṇya n. energy , activity Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,