Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पदस्थ

पदस्थ /pada-stha/
1) идущий пешком
2) находящийся на высоком посту или в высоком звании

Adj., m./n./f.

m.sg.du.pl.
Nom.padasthaḥpadasthaupadasthāḥ
Gen.padasthasyapadasthayoḥpadasthānām
Dat.padasthāyapadasthābhyāmpadasthebhyaḥ
Instr.padasthenapadasthābhyāmpadasthaiḥ
Acc.padasthampadasthaupadasthān
Abl.padasthātpadasthābhyāmpadasthebhyaḥ
Loc.padasthepadasthayoḥpadastheṣu
Voc.padasthapadasthaupadasthāḥ


f.sg.du.pl.
Nom.padasthāpadasthepadasthāḥ
Gen.padasthāyāḥpadasthayoḥpadasthānām
Dat.padasthāyaipadasthābhyāmpadasthābhyaḥ
Instr.padasthayāpadasthābhyāmpadasthābhiḥ
Acc.padasthāmpadasthepadasthāḥ
Abl.padasthāyāḥpadasthābhyāmpadasthābhyaḥ
Loc.padasthāyāmpadasthayoḥpadasthāsu
Voc.padasthepadasthepadasthāḥ


n.sg.du.pl.
Nom.padasthampadasthepadasthāni
Gen.padasthasyapadasthayoḥpadasthānām
Dat.padasthāyapadasthābhyāmpadasthebhyaḥ
Instr.padasthenapadasthābhyāmpadasthaiḥ
Acc.padasthampadasthepadasthāni
Abl.padasthātpadasthābhyāmpadasthebhyaḥ
Loc.padasthepadasthayoḥpadastheṣu
Voc.padasthapadasthepadasthāni





Monier-Williams Sanskrit-English Dictionary

---

  पदस्थ [ padastha ] [ padá-stha ] m. f. n. standing on one's feet , going on foot Lit. R.

   = [ -sthita ] Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,