Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृपण

कृपण /kṛpaṇa/
1.
1) жалкий, убогий
2) презрённый
3) скупой
2. m.
1) убогий
2) скупец, скряга
3. /kṛpaṇa/ n.
1) горе, бедствие
2) нищета

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛpaṇaḥkṛpaṇaukṛpaṇāḥ
Gen.kṛpaṇasyakṛpaṇayoḥkṛpaṇānām
Dat.kṛpaṇāyakṛpaṇābhyāmkṛpaṇebhyaḥ
Instr.kṛpaṇenakṛpaṇābhyāmkṛpaṇaiḥ
Acc.kṛpaṇamkṛpaṇaukṛpaṇān
Abl.kṛpaṇātkṛpaṇābhyāmkṛpaṇebhyaḥ
Loc.kṛpaṇekṛpaṇayoḥkṛpaṇeṣu
Voc.kṛpaṇakṛpaṇaukṛpaṇāḥ


f.sg.du.pl.
Nom.kṛpaṇākṛpaṇekṛpaṇāḥ
Gen.kṛpaṇāyāḥkṛpaṇayoḥkṛpaṇānām
Dat.kṛpaṇāyaikṛpaṇābhyāmkṛpaṇābhyaḥ
Instr.kṛpaṇayākṛpaṇābhyāmkṛpaṇābhiḥ
Acc.kṛpaṇāmkṛpaṇekṛpaṇāḥ
Abl.kṛpaṇāyāḥkṛpaṇābhyāmkṛpaṇābhyaḥ
Loc.kṛpaṇāyāmkṛpaṇayoḥkṛpaṇāsu
Voc.kṛpaṇekṛpaṇekṛpaṇāḥ


n.sg.du.pl.
Nom.kṛpaṇamkṛpaṇekṛpaṇāni
Gen.kṛpaṇasyakṛpaṇayoḥkṛpaṇānām
Dat.kṛpaṇāyakṛpaṇābhyāmkṛpaṇebhyaḥ
Instr.kṛpaṇenakṛpaṇābhyāmkṛpaṇaiḥ
Acc.kṛpaṇamkṛpaṇekṛpaṇāni
Abl.kṛpaṇātkṛpaṇābhyāmkṛpaṇebhyaḥ
Loc.kṛpaṇekṛpaṇayoḥkṛpaṇeṣu
Voc.kṛpaṇakṛpaṇekṛpaṇāni




существительное, м.р.

sg.du.pl.
Nom.kṛpaṇaḥkṛpaṇaukṛpaṇāḥ
Gen.kṛpaṇasyakṛpaṇayoḥkṛpaṇānām
Dat.kṛpaṇāyakṛpaṇābhyāmkṛpaṇebhyaḥ
Instr.kṛpaṇenakṛpaṇābhyāmkṛpaṇaiḥ
Acc.kṛpaṇamkṛpaṇaukṛpaṇān
Abl.kṛpaṇātkṛpaṇābhyāmkṛpaṇebhyaḥ
Loc.kṛpaṇekṛpaṇayoḥkṛpaṇeṣu
Voc.kṛpaṇakṛpaṇaukṛpaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 कृपण [ kṛpaṇa ] [ kṛpaṇá ]1 m. f. n. ( gaṇas and [ sukhādi ] Lit. Pāṇ. 8-2 , 18 Lit. Pat.) inclined to grieve , pitiable , miserable , poor , wretched , feeble Lit. ŚBr. xi , xiv Lit. MBh.

  resulting from tears Lit. AV. xi , 8 , 28

  low , vile Lit. W.

  miserly , stingy Lit. Pañcat. Lit. Hit.

  [ kṛpaṇa m. a poor man Lit. VarBṛS.

  a scraper , niggard Lit. Pañcat. Lit. ŚārṅgP.

  a worm Lit. L.

  N. of a man Lit. VP.

  [ kṛpaṇam ] ind. miserably , pitiably Lit. MBh. Lit. Pañcat. Lit. Daś.

  n. wretchedness , misery Lit. RV. x , 99 , 9 Lit. AitBr. vii , 13 Lit. ŚāṅkhŚr. Lit. Mn. iv , 185

  m. ( [ sa-kṛpaṇam ] , " miserably , pitiably " ) , Lit. Śāntiś. ( cf. [ kārpaṇya ] .)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,