Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याचिष्णुता

याचिष्णुता /yāciṣṇutā/ f. выпрашивание милостей

sg.du.pl.
Nom.yāciṣṇutāyāciṣṇuteyāciṣṇutāḥ
Gen.yāciṣṇutāyāḥyāciṣṇutayoḥyāciṣṇutānām
Dat.yāciṣṇutāyaiyāciṣṇutābhyāmyāciṣṇutābhyaḥ
Instr.yāciṣṇutayāyāciṣṇutābhyāmyāciṣṇutābhiḥ
Acc.yāciṣṇutāmyāciṣṇuteyāciṣṇutāḥ
Abl.yāciṣṇutāyāḥyāciṣṇutābhyāmyāciṣṇutābhyaḥ
Loc.yāciṣṇutāyāmyāciṣṇutayoḥyāciṣṇutāsu
Voc.yāciṣṇuteyāciṣṇuteyāciṣṇutāḥ



Monier-Williams Sanskrit-English Dictionary

---

  याचिष्णुता [ yāciṣṇutā ] [ yāciṣṇu--tā ] f. the habit of soliciting favours Lit. Mn. xii , 33.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,