Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्राण

अप्राण /aprāṇa/ бездыханный, неживой

Adj., m./n./f.

m.sg.du.pl.
Nom.aprāṇaḥaprāṇauaprāṇāḥ
Gen.aprāṇasyaaprāṇayoḥaprāṇānām
Dat.aprāṇāyaaprāṇābhyāmaprāṇebhyaḥ
Instr.aprāṇenaaprāṇābhyāmaprāṇaiḥ
Acc.aprāṇamaprāṇauaprāṇān
Abl.aprāṇātaprāṇābhyāmaprāṇebhyaḥ
Loc.aprāṇeaprāṇayoḥaprāṇeṣu
Voc.aprāṇaaprāṇauaprāṇāḥ


f.sg.du.pl.
Nom.aprāṇāaprāṇeaprāṇāḥ
Gen.aprāṇāyāḥaprāṇayoḥaprāṇānām
Dat.aprāṇāyaiaprāṇābhyāmaprāṇābhyaḥ
Instr.aprāṇayāaprāṇābhyāmaprāṇābhiḥ
Acc.aprāṇāmaprāṇeaprāṇāḥ
Abl.aprāṇāyāḥaprāṇābhyāmaprāṇābhyaḥ
Loc.aprāṇāyāmaprāṇayoḥaprāṇāsu
Voc.aprāṇeaprāṇeaprāṇāḥ


n.sg.du.pl.
Nom.aprāṇamaprāṇeaprāṇāni
Gen.aprāṇasyaaprāṇayoḥaprāṇānām
Dat.aprāṇāyaaprāṇābhyāmaprāṇebhyaḥ
Instr.aprāṇenaaprāṇābhyāmaprāṇaiḥ
Acc.aprāṇamaprāṇeaprāṇāni
Abl.aprāṇātaprāṇābhyāmaprāṇebhyaḥ
Loc.aprāṇeaprāṇayoḥaprāṇeṣu
Voc.aprāṇaaprāṇeaprāṇāni





Monier-Williams Sanskrit-English Dictionary

 अप्राण [ aprāṇa ] [ a-prāṇa ]2 m. f. n. inanimate , lifeless Lit. AV. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,