Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वान्त

ध्वान्त II /dhvānta/ n.
1) темнота, мрак
2) ночь

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhvāntamdhvāntedhvāntāni
Gen.dhvāntasyadhvāntayoḥdhvāntānām
Dat.dhvāntāyadhvāntābhyāmdhvāntebhyaḥ
Instr.dhvāntenadhvāntābhyāmdhvāntaiḥ
Acc.dhvāntamdhvāntedhvāntāni
Abl.dhvāntātdhvāntābhyāmdhvāntebhyaḥ
Loc.dhvāntedhvāntayoḥdhvānteṣu
Voc.dhvāntadhvāntedhvāntāni



Monier-Williams Sanskrit-English Dictionary
---

ध्वान्त [ dhvānta ] [ dhvāntá ]2 m. f. n. (√ 1. [ dhvan ] cf. Lit. Pāṇ. vii , 2 , 18) , covered , veiled , dark

[ dhvānta ] n. darkness , night Lit. RV. Lit.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,