Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुप्रज्ञ

सुप्रज्ञ /su-prajña/ мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.suprajñaḥsuprajñausuprajñāḥ
Gen.suprajñasyasuprajñayoḥsuprajñānām
Dat.suprajñāyasuprajñābhyāmsuprajñebhyaḥ
Instr.suprajñenasuprajñābhyāmsuprajñaiḥ
Acc.suprajñamsuprajñausuprajñān
Abl.suprajñātsuprajñābhyāmsuprajñebhyaḥ
Loc.suprajñesuprajñayoḥsuprajñeṣu
Voc.suprajñasuprajñausuprajñāḥ


f.sg.du.pl.
Nom.suprajñāsuprajñesuprajñāḥ
Gen.suprajñāyāḥsuprajñayoḥsuprajñānām
Dat.suprajñāyaisuprajñābhyāmsuprajñābhyaḥ
Instr.suprajñayāsuprajñābhyāmsuprajñābhiḥ
Acc.suprajñāmsuprajñesuprajñāḥ
Abl.suprajñāyāḥsuprajñābhyāmsuprajñābhyaḥ
Loc.suprajñāyāmsuprajñayoḥsuprajñāsu
Voc.suprajñesuprajñesuprajñāḥ


n.sg.du.pl.
Nom.suprajñamsuprajñesuprajñāni
Gen.suprajñasyasuprajñayoḥsuprajñānām
Dat.suprajñāyasuprajñābhyāmsuprajñebhyaḥ
Instr.suprajñenasuprajñābhyāmsuprajñaiḥ
Acc.suprajñamsuprajñesuprajñāni
Abl.suprajñātsuprajñābhyāmsuprajñebhyaḥ
Loc.suprajñesuprajñayoḥsuprajñeṣu
Voc.suprajñasuprajñesuprajñāni





Monier-Williams Sanskrit-English Dictionary

---

  सुप्रज्ञ [ suprajña ] [ su-prajña ] m. f. n. very wise Lit. MBh. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,