Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वंकष

सर्वंकष /sarvaṁ-kaṣa/ жестокий

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvaṅkaṣaḥsarvaṅkaṣausarvaṅkaṣāḥ
Gen.sarvaṅkaṣasyasarvaṅkaṣayoḥsarvaṅkaṣāṇām
Dat.sarvaṅkaṣāyasarvaṅkaṣābhyāmsarvaṅkaṣebhyaḥ
Instr.sarvaṅkaṣeṇasarvaṅkaṣābhyāmsarvaṅkaṣaiḥ
Acc.sarvaṅkaṣamsarvaṅkaṣausarvaṅkaṣān
Abl.sarvaṅkaṣātsarvaṅkaṣābhyāmsarvaṅkaṣebhyaḥ
Loc.sarvaṅkaṣesarvaṅkaṣayoḥsarvaṅkaṣeṣu
Voc.sarvaṅkaṣasarvaṅkaṣausarvaṅkaṣāḥ


f.sg.du.pl.
Nom.sarvaṅkaṣāsarvaṅkaṣesarvaṅkaṣāḥ
Gen.sarvaṅkaṣāyāḥsarvaṅkaṣayoḥsarvaṅkaṣāṇām
Dat.sarvaṅkaṣāyaisarvaṅkaṣābhyāmsarvaṅkaṣābhyaḥ
Instr.sarvaṅkaṣayāsarvaṅkaṣābhyāmsarvaṅkaṣābhiḥ
Acc.sarvaṅkaṣāmsarvaṅkaṣesarvaṅkaṣāḥ
Abl.sarvaṅkaṣāyāḥsarvaṅkaṣābhyāmsarvaṅkaṣābhyaḥ
Loc.sarvaṅkaṣāyāmsarvaṅkaṣayoḥsarvaṅkaṣāsu
Voc.sarvaṅkaṣesarvaṅkaṣesarvaṅkaṣāḥ


n.sg.du.pl.
Nom.sarvaṅkaṣamsarvaṅkaṣesarvaṅkaṣāṇi
Gen.sarvaṅkaṣasyasarvaṅkaṣayoḥsarvaṅkaṣāṇām
Dat.sarvaṅkaṣāyasarvaṅkaṣābhyāmsarvaṅkaṣebhyaḥ
Instr.sarvaṅkaṣeṇasarvaṅkaṣābhyāmsarvaṅkaṣaiḥ
Acc.sarvaṅkaṣamsarvaṅkaṣesarvaṅkaṣāṇi
Abl.sarvaṅkaṣātsarvaṅkaṣābhyāmsarvaṅkaṣebhyaḥ
Loc.sarvaṅkaṣesarvaṅkaṣayoḥsarvaṅkaṣeṣu
Voc.sarvaṅkaṣasarvaṅkaṣesarvaṅkaṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सर्वंकष [ sarvaṃkaṣa ] [ sárva-ṃ-kaṣa ] m. f. n. oppressing or injuring all , cruel to all Lit. Kāv. Lit. Rājat.

   all-pervading Lit. Bhaṭṭ.

   [ sarvaṃkaṣa ] m. a rogue , wicked man Lit. W.

   [ sarvaṃkaṣā ] f. N. of Mallinātha's Comm. on the Śiśupāla-vadha.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,