Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवाङ्मुख

अवाङ्मुख /avāṅ-mukha/ bah.
1) с лицом, обращенным вниз
2) смотрящий вниз

Adj., m./n./f.

m.sg.du.pl.
Nom.avāṅmukhaḥavāṅmukhauavāṅmukhāḥ
Gen.avāṅmukhasyaavāṅmukhayoḥavāṅmukhānām
Dat.avāṅmukhāyaavāṅmukhābhyāmavāṅmukhebhyaḥ
Instr.avāṅmukhenaavāṅmukhābhyāmavāṅmukhaiḥ
Acc.avāṅmukhamavāṅmukhauavāṅmukhān
Abl.avāṅmukhātavāṅmukhābhyāmavāṅmukhebhyaḥ
Loc.avāṅmukheavāṅmukhayoḥavāṅmukheṣu
Voc.avāṅmukhaavāṅmukhauavāṅmukhāḥ


f.sg.du.pl.
Nom.avāṅmukhīavāṅmukhyauavāṅmukhyaḥ
Gen.avāṅmukhyāḥavāṅmukhyoḥavāṅmukhīnām
Dat.avāṅmukhyaiavāṅmukhībhyāmavāṅmukhībhyaḥ
Instr.avāṅmukhyāavāṅmukhībhyāmavāṅmukhībhiḥ
Acc.avāṅmukhīmavāṅmukhyauavāṅmukhīḥ
Abl.avāṅmukhyāḥavāṅmukhībhyāmavāṅmukhībhyaḥ
Loc.avāṅmukhyāmavāṅmukhyoḥavāṅmukhīṣu
Voc.avāṅmukhiavāṅmukhyauavāṅmukhyaḥ


n.sg.du.pl.
Nom.avāṅmukhamavāṅmukheavāṅmukhāni
Gen.avāṅmukhasyaavāṅmukhayoḥavāṅmukhānām
Dat.avāṅmukhāyaavāṅmukhābhyāmavāṅmukhebhyaḥ
Instr.avāṅmukhenaavāṅmukhābhyāmavāṅmukhaiḥ
Acc.avāṅmukhamavāṅmukheavāṅmukhāni
Abl.avāṅmukhātavāṅmukhābhyāmavāṅmukhebhyaḥ
Loc.avāṅmukheavāṅmukhayoḥavāṅmukheṣu
Voc.avāṅmukhaavāṅmukheavāṅmukhāni





Monier-Williams Sanskrit-English Dictionary

  अवाङ्मुख [ avāṅmukha ] [ avāṅ-mukha ] m. f. n. having the face turned downwards , looking down Lit. MBh.

   turned downwards

   [ avāṅmukha m. N. of a Mantra spoken over a weapon Lit. R. i , 30 , 4.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,