Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्धातर्

मन्धातर् /man-dhātar/ m. вдумчивый, внимательный человек

существительное, м.р.

sg.du.pl.
Nom.māndhātāmāndhātāraumāndhātāraḥ
Gen.māndhātuḥmāndhātroḥmāndhātṝṇām
Dat.māndhātremāndhātṛbhyāmmāndhātṛbhyaḥ
Instr.māndhātrāmāndhātṛbhyāmmāndhātṛbhiḥ
Acc.māndhātārammāndhātāraumāndhātṝn
Abl.māndhātuḥmāndhātṛbhyāmmāndhātṛbhyaḥ
Loc.māndhātarimāndhātroḥmāndhātṛṣu
Voc.māndhātaḥmāndhātāraumāndhātāraḥ



Monier-Williams Sanskrit-English Dictionary

मान्धातृ [ māndhātṛ ] [ māndhātṛ m. ( cf. [ mandhātṛ ] ) N. of a king (son of Yuvanâśva , author of Lit. RV. x , 134) , Lit. ĀlvŚr. Lit. MBh.

of another prince (son of Madana-pāla , patron of Viśvêśvara) Lit. Cat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,