Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पयस्विन्

पयस्विन् /payasvin/
1. m. молочный скот
2.
1) удойный
2) сочный

Adj., m./n./f.

m.sg.du.pl.
Nom.payasvīpayasvinaupayasvinaḥ
Gen.payasvinaḥpayasvinoḥpayasvinām
Dat.payasvinepayasvibhyāmpayasvibhyaḥ
Instr.payasvināpayasvibhyāmpayasvibhiḥ
Acc.payasvinampayasvinaupayasvinaḥ
Abl.payasvinaḥpayasvibhyāmpayasvibhyaḥ
Loc.payasvinipayasvinoḥpayasviṣu
Voc.payasvinpayasvinaupayasvinaḥ


f.sg.du.pl.
Nom.payasvinīpayasvinyaupayasvinyaḥ
Gen.payasvinyāḥpayasvinyoḥpayasvinīnām
Dat.payasvinyaipayasvinībhyāmpayasvinībhyaḥ
Instr.payasvinyāpayasvinībhyāmpayasvinībhiḥ
Acc.payasvinīmpayasvinyaupayasvinīḥ
Abl.payasvinyāḥpayasvinībhyāmpayasvinībhyaḥ
Loc.payasvinyāmpayasvinyoḥpayasvinīṣu
Voc.payasvinipayasvinyaupayasvinyaḥ


n.sg.du.pl.
Nom.payasvipayasvinīpayasvīni
Gen.payasvinaḥpayasvinoḥpayasvinām
Dat.payasvinepayasvibhyāmpayasvibhyaḥ
Instr.payasvināpayasvibhyāmpayasvibhiḥ
Acc.payasvipayasvinīpayasvīni
Abl.payasvinaḥpayasvibhyāmpayasvibhyaḥ
Loc.payasvinipayasvinoḥpayasviṣu
Voc.payasvin, payasvipayasvinīpayasvīni





Monier-Williams Sanskrit-English Dictionary

---

  पयस्विन् [ payasvin ] [ páyas-vin ] m. f. n. abounding in sap or milk Lit. Br. Lit. GṛS. Lit. Mn. Lit. MBh.

   [ payasvinī ] f. a milch-cow Lit. MBh. Lit. Var. Lit. Ragh.

   a she-goat Lit. L.

   a river or N. of a river Lit. BhP. ( cf. g. [ puṣkarādi ] )

   the night Lit. L.

   N. of sev. plants (Asteracantha Longifolia , Batatas Paniculata , = [ kākolī ] , [ kṣīra-kāk ] , [ jīvantī ] , [ dugdhaphenī ] ) Lit. Bhpr. Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,