Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रोत्रवन्त्

श्रोत्रवन्त् /śrotravant/ наделённый (хорошим) слухом

Adj., m./n./f.

m.sg.du.pl.
Nom.śrotravānśrotravantauśrotravantaḥ
Gen.śrotravataḥśrotravatoḥśrotravatām
Dat.śrotravateśrotravadbhyāmśrotravadbhyaḥ
Instr.śrotravatāśrotravadbhyāmśrotravadbhiḥ
Acc.śrotravantamśrotravantauśrotravataḥ
Abl.śrotravataḥśrotravadbhyāmśrotravadbhyaḥ
Loc.śrotravatiśrotravatoḥśrotravatsu
Voc.śrotravanśrotravantauśrotravantaḥ


f.sg.du.pl.
Nom.śrotravatāśrotravateśrotravatāḥ
Gen.śrotravatāyāḥśrotravatayoḥśrotravatānām
Dat.śrotravatāyaiśrotravatābhyāmśrotravatābhyaḥ
Instr.śrotravatayāśrotravatābhyāmśrotravatābhiḥ
Acc.śrotravatāmśrotravateśrotravatāḥ
Abl.śrotravatāyāḥśrotravatābhyāmśrotravatābhyaḥ
Loc.śrotravatāyāmśrotravatayoḥśrotravatāsu
Voc.śrotravateśrotravateśrotravatāḥ


n.sg.du.pl.
Nom.śrotravatśrotravantī, śrotravatīśrotravanti
Gen.śrotravataḥśrotravatoḥśrotravatām
Dat.śrotravateśrotravadbhyāmśrotravadbhyaḥ
Instr.śrotravatāśrotravadbhyāmśrotravadbhiḥ
Acc.śrotravatśrotravantī, śrotravatīśrotravanti
Abl.śrotravataḥśrotravadbhyāmśrotravadbhyaḥ
Loc.śrotravatiśrotravatoḥśrotravatsu
Voc.śrotravatśrotravantī, śrotravatīśrotravanti





Monier-Williams Sanskrit-English Dictionary

  श्रोत्रवत् [ śrotravat ] [ śrótra-vat ] ( [ srótra- ] ) m. f. n. endowed with (the power of) hearing Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,